| Singular | Dual | Plural |
Nominativo |
महाभाष्यत्रिपदीव्याख्यानम्
mahābhāṣyatripadīvyākhyānam
|
महाभाष्यत्रिपदीव्याख्याने
mahābhāṣyatripadīvyākhyāne
|
महाभाष्यत्रिपदीव्याख्यानानि
mahābhāṣyatripadīvyākhyānāni
|
Vocativo |
महाभाष्यत्रिपदीव्याख्यान
mahābhāṣyatripadīvyākhyāna
|
महाभाष्यत्रिपदीव्याख्याने
mahābhāṣyatripadīvyākhyāne
|
महाभाष्यत्रिपदीव्याख्यानानि
mahābhāṣyatripadīvyākhyānāni
|
Acusativo |
महाभाष्यत्रिपदीव्याख्यानम्
mahābhāṣyatripadīvyākhyānam
|
महाभाष्यत्रिपदीव्याख्याने
mahābhāṣyatripadīvyākhyāne
|
महाभाष्यत्रिपदीव्याख्यानानि
mahābhāṣyatripadīvyākhyānāni
|
Instrumental |
महाभाष्यत्रिपदीव्याख्यानेन
mahābhāṣyatripadīvyākhyānena
|
महाभाष्यत्रिपदीव्याख्यानाभ्याम्
mahābhāṣyatripadīvyākhyānābhyām
|
महाभाष्यत्रिपदीव्याख्यानैः
mahābhāṣyatripadīvyākhyānaiḥ
|
Dativo |
महाभाष्यत्रिपदीव्याख्यानाय
mahābhāṣyatripadīvyākhyānāya
|
महाभाष्यत्रिपदीव्याख्यानाभ्याम्
mahābhāṣyatripadīvyākhyānābhyām
|
महाभाष्यत्रिपदीव्याख्यानेभ्यः
mahābhāṣyatripadīvyākhyānebhyaḥ
|
Ablativo |
महाभाष्यत्रिपदीव्याख्यानात्
mahābhāṣyatripadīvyākhyānāt
|
महाभाष्यत्रिपदीव्याख्यानाभ्याम्
mahābhāṣyatripadīvyākhyānābhyām
|
महाभाष्यत्रिपदीव्याख्यानेभ्यः
mahābhāṣyatripadīvyākhyānebhyaḥ
|
Genitivo |
महाभाष्यत्रिपदीव्याख्यानस्य
mahābhāṣyatripadīvyākhyānasya
|
महाभाष्यत्रिपदीव्याख्यानयोः
mahābhāṣyatripadīvyākhyānayoḥ
|
महाभाष्यत्रिपदीव्याख्यानानाम्
mahābhāṣyatripadīvyākhyānānām
|
Locativo |
महाभाष्यत्रिपदीव्याख्याने
mahābhāṣyatripadīvyākhyāne
|
महाभाष्यत्रिपदीव्याख्यानयोः
mahābhāṣyatripadīvyākhyānayoḥ
|
महाभाष्यत्रिपदीव्याख्यानेषु
mahābhāṣyatripadīvyākhyāneṣu
|