Sanskrit tools

Sanskrit declension


Declension of महाभाष्यदीपिका mahābhāṣyadīpikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महाभाष्यदीपिका mahābhāṣyadīpikā
महाभाष्यदीपिके mahābhāṣyadīpike
महाभाष्यदीपिकाः mahābhāṣyadīpikāḥ
Vocative महाभाष्यदीपिके mahābhāṣyadīpike
महाभाष्यदीपिके mahābhāṣyadīpike
महाभाष्यदीपिकाः mahābhāṣyadīpikāḥ
Accusative महाभाष्यदीपिकाम् mahābhāṣyadīpikām
महाभाष्यदीपिके mahābhāṣyadīpike
महाभाष्यदीपिकाः mahābhāṣyadīpikāḥ
Instrumental महाभाष्यदीपिकया mahābhāṣyadīpikayā
महाभाष्यदीपिकाभ्याम् mahābhāṣyadīpikābhyām
महाभाष्यदीपिकाभिः mahābhāṣyadīpikābhiḥ
Dative महाभाष्यदीपिकायै mahābhāṣyadīpikāyai
महाभाष्यदीपिकाभ्याम् mahābhāṣyadīpikābhyām
महाभाष्यदीपिकाभ्यः mahābhāṣyadīpikābhyaḥ
Ablative महाभाष्यदीपिकायाः mahābhāṣyadīpikāyāḥ
महाभाष्यदीपिकाभ्याम् mahābhāṣyadīpikābhyām
महाभाष्यदीपिकाभ्यः mahābhāṣyadīpikābhyaḥ
Genitive महाभाष्यदीपिकायाः mahābhāṣyadīpikāyāḥ
महाभाष्यदीपिकयोः mahābhāṣyadīpikayoḥ
महाभाष्यदीपिकानाम् mahābhāṣyadīpikānām
Locative महाभाष्यदीपिकायाम् mahābhāṣyadīpikāyām
महाभाष्यदीपिकयोः mahābhāṣyadīpikayoḥ
महाभाष्यदीपिकासु mahābhāṣyadīpikāsu