Herramientas de sánscrito

Declinación del sánscrito


Declinación de महाभाष्यदीपिका mahābhāṣyadīpikā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo महाभाष्यदीपिका mahābhāṣyadīpikā
महाभाष्यदीपिके mahābhāṣyadīpike
महाभाष्यदीपिकाः mahābhāṣyadīpikāḥ
Vocativo महाभाष्यदीपिके mahābhāṣyadīpike
महाभाष्यदीपिके mahābhāṣyadīpike
महाभाष्यदीपिकाः mahābhāṣyadīpikāḥ
Acusativo महाभाष्यदीपिकाम् mahābhāṣyadīpikām
महाभाष्यदीपिके mahābhāṣyadīpike
महाभाष्यदीपिकाः mahābhāṣyadīpikāḥ
Instrumental महाभाष्यदीपिकया mahābhāṣyadīpikayā
महाभाष्यदीपिकाभ्याम् mahābhāṣyadīpikābhyām
महाभाष्यदीपिकाभिः mahābhāṣyadīpikābhiḥ
Dativo महाभाष्यदीपिकायै mahābhāṣyadīpikāyai
महाभाष्यदीपिकाभ्याम् mahābhāṣyadīpikābhyām
महाभाष्यदीपिकाभ्यः mahābhāṣyadīpikābhyaḥ
Ablativo महाभाष्यदीपिकायाः mahābhāṣyadīpikāyāḥ
महाभाष्यदीपिकाभ्याम् mahābhāṣyadīpikābhyām
महाभाष्यदीपिकाभ्यः mahābhāṣyadīpikābhyaḥ
Genitivo महाभाष्यदीपिकायाः mahābhāṣyadīpikāyāḥ
महाभाष्यदीपिकयोः mahābhāṣyadīpikayoḥ
महाभाष्यदीपिकानाम् mahābhāṣyadīpikānām
Locativo महाभाष्यदीपिकायाम् mahābhāṣyadīpikāyām
महाभाष्यदीपिकयोः mahābhāṣyadīpikayoḥ
महाभाष्यदीपिकासु mahābhāṣyadīpikāsu