| Singular | Dual | Plural |
Nominativo |
महाभाष्यदीपिका
mahābhāṣyadīpikā
|
महाभाष्यदीपिके
mahābhāṣyadīpike
|
महाभाष्यदीपिकाः
mahābhāṣyadīpikāḥ
|
Vocativo |
महाभाष्यदीपिके
mahābhāṣyadīpike
|
महाभाष्यदीपिके
mahābhāṣyadīpike
|
महाभाष्यदीपिकाः
mahābhāṣyadīpikāḥ
|
Acusativo |
महाभाष्यदीपिकाम्
mahābhāṣyadīpikām
|
महाभाष्यदीपिके
mahābhāṣyadīpike
|
महाभाष्यदीपिकाः
mahābhāṣyadīpikāḥ
|
Instrumental |
महाभाष्यदीपिकया
mahābhāṣyadīpikayā
|
महाभाष्यदीपिकाभ्याम्
mahābhāṣyadīpikābhyām
|
महाभाष्यदीपिकाभिः
mahābhāṣyadīpikābhiḥ
|
Dativo |
महाभाष्यदीपिकायै
mahābhāṣyadīpikāyai
|
महाभाष्यदीपिकाभ्याम्
mahābhāṣyadīpikābhyām
|
महाभाष्यदीपिकाभ्यः
mahābhāṣyadīpikābhyaḥ
|
Ablativo |
महाभाष्यदीपिकायाः
mahābhāṣyadīpikāyāḥ
|
महाभाष्यदीपिकाभ्याम्
mahābhāṣyadīpikābhyām
|
महाभाष्यदीपिकाभ्यः
mahābhāṣyadīpikābhyaḥ
|
Genitivo |
महाभाष्यदीपिकायाः
mahābhāṣyadīpikāyāḥ
|
महाभाष्यदीपिकयोः
mahābhāṣyadīpikayoḥ
|
महाभाष्यदीपिकानाम्
mahābhāṣyadīpikānām
|
Locativo |
महाभाष्यदीपिकायाम्
mahābhāṣyadīpikāyām
|
महाभाष्यदीपिकयोः
mahābhāṣyadīpikayoḥ
|
महाभाष्यदीपिकासु
mahābhāṣyadīpikāsu
|