Sanskrit tools

Sanskrit declension


Declension of महाभाष्यव्याख्या mahābhāṣyavyākhyā, f.

Reference(s): Müller p. 115, §239 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महाभाष्यव्याख्याः mahābhāṣyavyākhyāḥ
महाभाष्यव्याख्यौ mahābhāṣyavyākhyau
महाभाष्यव्याख्याः mahābhāṣyavyākhyāḥ
Vocative महाभाष्यव्याख्याः mahābhāṣyavyākhyāḥ
महाभाष्यव्याख्यौ mahābhāṣyavyākhyau
महाभाष्यव्याख्याः mahābhāṣyavyākhyāḥ
Accusative महाभाष्यव्याख्याम् mahābhāṣyavyākhyām
महाभाष्यव्याख्यौ mahābhāṣyavyākhyau
महाभाष्यव्याख्यः mahābhāṣyavyākhyaḥ
Instrumental महाभाष्यव्याख्या mahābhāṣyavyākhyā
महाभाष्यव्याख्याभ्याम् mahābhāṣyavyākhyābhyām
महाभाष्यव्याख्याभिः mahābhāṣyavyākhyābhiḥ
Dative महाभाष्यव्याख्ये mahābhāṣyavyākhye
महाभाष्यव्याख्याभ्याम् mahābhāṣyavyākhyābhyām
महाभाष्यव्याख्याभ्यः mahābhāṣyavyākhyābhyaḥ
Ablative महाभाष्यव्याख्यः mahābhāṣyavyākhyaḥ
महाभाष्यव्याख्याभ्याम् mahābhāṣyavyākhyābhyām
महाभाष्यव्याख्याभ्यः mahābhāṣyavyākhyābhyaḥ
Genitive महाभाष्यव्याख्यः mahābhāṣyavyākhyaḥ
महाभाष्यव्याख्योः mahābhāṣyavyākhyoḥ
महाभाष्यव्याख्याम् mahābhāṣyavyākhyām
Locative महाभाष्यव्याख्यि mahābhāṣyavyākhyi
महाभाष्यव्याख्योः mahābhāṣyavyākhyoḥ
महाभाष्यव्याख्यासु mahābhāṣyavyākhyāsu