| Singular | Dual | Plural |
Nominativo |
महाभाष्यव्याख्याः
mahābhāṣyavyākhyāḥ
|
महाभाष्यव्याख्यौ
mahābhāṣyavyākhyau
|
महाभाष्यव्याख्याः
mahābhāṣyavyākhyāḥ
|
Vocativo |
महाभाष्यव्याख्याः
mahābhāṣyavyākhyāḥ
|
महाभाष्यव्याख्यौ
mahābhāṣyavyākhyau
|
महाभाष्यव्याख्याः
mahābhāṣyavyākhyāḥ
|
Acusativo |
महाभाष्यव्याख्याम्
mahābhāṣyavyākhyām
|
महाभाष्यव्याख्यौ
mahābhāṣyavyākhyau
|
महाभाष्यव्याख्यः
mahābhāṣyavyākhyaḥ
|
Instrumental |
महाभाष्यव्याख्या
mahābhāṣyavyākhyā
|
महाभाष्यव्याख्याभ्याम्
mahābhāṣyavyākhyābhyām
|
महाभाष्यव्याख्याभिः
mahābhāṣyavyākhyābhiḥ
|
Dativo |
महाभाष्यव्याख्ये
mahābhāṣyavyākhye
|
महाभाष्यव्याख्याभ्याम्
mahābhāṣyavyākhyābhyām
|
महाभाष्यव्याख्याभ्यः
mahābhāṣyavyākhyābhyaḥ
|
Ablativo |
महाभाष्यव्याख्यः
mahābhāṣyavyākhyaḥ
|
महाभाष्यव्याख्याभ्याम्
mahābhāṣyavyākhyābhyām
|
महाभाष्यव्याख्याभ्यः
mahābhāṣyavyākhyābhyaḥ
|
Genitivo |
महाभाष्यव्याख्यः
mahābhāṣyavyākhyaḥ
|
महाभाष्यव्याख्योः
mahābhāṣyavyākhyoḥ
|
महाभाष्यव्याख्याम्
mahābhāṣyavyākhyām
|
Locativo |
महाभाष्यव्याख्यि
mahābhāṣyavyākhyi
|
महाभाष्यव्याख्योः
mahābhāṣyavyākhyoḥ
|
महाभाष्यव्याख्यासु
mahābhāṣyavyākhyāsu
|