Herramientas de sánscrito

Declinación del sánscrito


Declinación de महाभाष्यव्याख्या mahābhāṣyavyākhyā, f.

Referencia(s) (en inglés): Müller p. 115, §239 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo महाभाष्यव्याख्याः mahābhāṣyavyākhyāḥ
महाभाष्यव्याख्यौ mahābhāṣyavyākhyau
महाभाष्यव्याख्याः mahābhāṣyavyākhyāḥ
Vocativo महाभाष्यव्याख्याः mahābhāṣyavyākhyāḥ
महाभाष्यव्याख्यौ mahābhāṣyavyākhyau
महाभाष्यव्याख्याः mahābhāṣyavyākhyāḥ
Acusativo महाभाष्यव्याख्याम् mahābhāṣyavyākhyām
महाभाष्यव्याख्यौ mahābhāṣyavyākhyau
महाभाष्यव्याख्यः mahābhāṣyavyākhyaḥ
Instrumental महाभाष्यव्याख्या mahābhāṣyavyākhyā
महाभाष्यव्याख्याभ्याम् mahābhāṣyavyākhyābhyām
महाभाष्यव्याख्याभिः mahābhāṣyavyākhyābhiḥ
Dativo महाभाष्यव्याख्ये mahābhāṣyavyākhye
महाभाष्यव्याख्याभ्याम् mahābhāṣyavyākhyābhyām
महाभाष्यव्याख्याभ्यः mahābhāṣyavyākhyābhyaḥ
Ablativo महाभाष्यव्याख्यः mahābhāṣyavyākhyaḥ
महाभाष्यव्याख्याभ्याम् mahābhāṣyavyākhyābhyām
महाभाष्यव्याख्याभ्यः mahābhāṣyavyākhyābhyaḥ
Genitivo महाभाष्यव्याख्यः mahābhāṣyavyākhyaḥ
महाभाष्यव्याख्योः mahābhāṣyavyākhyoḥ
महाभाष्यव्याख्याम् mahābhāṣyavyākhyām
Locativo महाभाष्यव्याख्यि mahābhāṣyavyākhyi
महाभाष्यव्याख्योः mahābhāṣyavyākhyoḥ
महाभाष्यव्याख्यासु mahābhāṣyavyākhyāsu