Sanskrit tools

Sanskrit declension


Declension of महाभाष्यस्फूर्ति mahābhāṣyasphūrti, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महाभाष्यस्फूर्तिः mahābhāṣyasphūrtiḥ
महाभाष्यस्फूर्ती mahābhāṣyasphūrtī
महाभाष्यस्फूर्तयः mahābhāṣyasphūrtayaḥ
Vocative महाभाष्यस्फूर्ते mahābhāṣyasphūrte
महाभाष्यस्फूर्ती mahābhāṣyasphūrtī
महाभाष्यस्फूर्तयः mahābhāṣyasphūrtayaḥ
Accusative महाभाष्यस्फूर्तिम् mahābhāṣyasphūrtim
महाभाष्यस्फूर्ती mahābhāṣyasphūrtī
महाभाष्यस्फूर्तीः mahābhāṣyasphūrtīḥ
Instrumental महाभाष्यस्फूर्त्या mahābhāṣyasphūrtyā
महाभाष्यस्फूर्तिभ्याम् mahābhāṣyasphūrtibhyām
महाभाष्यस्फूर्तिभिः mahābhāṣyasphūrtibhiḥ
Dative महाभाष्यस्फूर्तये mahābhāṣyasphūrtaye
महाभाष्यस्फूर्त्यै mahābhāṣyasphūrtyai
महाभाष्यस्फूर्तिभ्याम् mahābhāṣyasphūrtibhyām
महाभाष्यस्फूर्तिभ्यः mahābhāṣyasphūrtibhyaḥ
Ablative महाभाष्यस्फूर्तेः mahābhāṣyasphūrteḥ
महाभाष्यस्फूर्त्याः mahābhāṣyasphūrtyāḥ
महाभाष्यस्फूर्तिभ्याम् mahābhāṣyasphūrtibhyām
महाभाष्यस्फूर्तिभ्यः mahābhāṣyasphūrtibhyaḥ
Genitive महाभाष्यस्फूर्तेः mahābhāṣyasphūrteḥ
महाभाष्यस्फूर्त्याः mahābhāṣyasphūrtyāḥ
महाभाष्यस्फूर्त्योः mahābhāṣyasphūrtyoḥ
महाभाष्यस्फूर्तीनाम् mahābhāṣyasphūrtīnām
Locative महाभाष्यस्फूर्तौ mahābhāṣyasphūrtau
महाभाष्यस्फूर्त्याम् mahābhāṣyasphūrtyām
महाभाष्यस्फूर्त्योः mahābhāṣyasphūrtyoḥ
महाभाष्यस्फूर्तिषु mahābhāṣyasphūrtiṣu