Singular | Dual | Plural | |
Nominativo |
महाभाष्यस्फूर्तिः
mahābhāṣyasphūrtiḥ |
महाभाष्यस्फूर्ती
mahābhāṣyasphūrtī |
महाभाष्यस्फूर्तयः
mahābhāṣyasphūrtayaḥ |
Vocativo |
महाभाष्यस्फूर्ते
mahābhāṣyasphūrte |
महाभाष्यस्फूर्ती
mahābhāṣyasphūrtī |
महाभाष्यस्फूर्तयः
mahābhāṣyasphūrtayaḥ |
Acusativo |
महाभाष्यस्फूर्तिम्
mahābhāṣyasphūrtim |
महाभाष्यस्फूर्ती
mahābhāṣyasphūrtī |
महाभाष्यस्फूर्तीः
mahābhāṣyasphūrtīḥ |
Instrumental |
महाभाष्यस्फूर्त्या
mahābhāṣyasphūrtyā |
महाभाष्यस्फूर्तिभ्याम्
mahābhāṣyasphūrtibhyām |
महाभाष्यस्फूर्तिभिः
mahābhāṣyasphūrtibhiḥ |
Dativo |
महाभाष्यस्फूर्तये
mahābhāṣyasphūrtaye महाभाष्यस्फूर्त्यै mahābhāṣyasphūrtyai |
महाभाष्यस्फूर्तिभ्याम्
mahābhāṣyasphūrtibhyām |
महाभाष्यस्फूर्तिभ्यः
mahābhāṣyasphūrtibhyaḥ |
Ablativo |
महाभाष्यस्फूर्तेः
mahābhāṣyasphūrteḥ महाभाष्यस्फूर्त्याः mahābhāṣyasphūrtyāḥ |
महाभाष्यस्फूर्तिभ्याम्
mahābhāṣyasphūrtibhyām |
महाभाष्यस्फूर्तिभ्यः
mahābhāṣyasphūrtibhyaḥ |
Genitivo |
महाभाष्यस्फूर्तेः
mahābhāṣyasphūrteḥ महाभाष्यस्फूर्त्याः mahābhāṣyasphūrtyāḥ |
महाभाष्यस्फूर्त्योः
mahābhāṣyasphūrtyoḥ |
महाभाष्यस्फूर्तीनाम्
mahābhāṣyasphūrtīnām |
Locativo |
महाभाष्यस्फूर्तौ
mahābhāṣyasphūrtau महाभाष्यस्फूर्त्याम् mahābhāṣyasphūrtyām |
महाभाष्यस्फूर्त्योः
mahābhāṣyasphūrtyoḥ |
महाभाष्यस्फूर्तिषु
mahābhāṣyasphūrtiṣu |