Sanskrit tools

Sanskrit declension


Declension of महाभिजन mahābhijana, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महाभिजनः mahābhijanaḥ
महाभिजनौ mahābhijanau
महाभिजनाः mahābhijanāḥ
Vocative महाभिजन mahābhijana
महाभिजनौ mahābhijanau
महाभिजनाः mahābhijanāḥ
Accusative महाभिजनम् mahābhijanam
महाभिजनौ mahābhijanau
महाभिजनान् mahābhijanān
Instrumental महाभिजनेन mahābhijanena
महाभिजनाभ्याम् mahābhijanābhyām
महाभिजनैः mahābhijanaiḥ
Dative महाभिजनाय mahābhijanāya
महाभिजनाभ्याम् mahābhijanābhyām
महाभिजनेभ्यः mahābhijanebhyaḥ
Ablative महाभिजनात् mahābhijanāt
महाभिजनाभ्याम् mahābhijanābhyām
महाभिजनेभ्यः mahābhijanebhyaḥ
Genitive महाभिजनस्य mahābhijanasya
महाभिजनयोः mahābhijanayoḥ
महाभिजनानाम् mahābhijanānām
Locative महाभिजने mahābhijane
महाभिजनयोः mahābhijanayoḥ
महाभिजनेषु mahābhijaneṣu