Herramientas de sánscrito

Declinación del sánscrito


Declinación de महाभिजन mahābhijana, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo महाभिजनः mahābhijanaḥ
महाभिजनौ mahābhijanau
महाभिजनाः mahābhijanāḥ
Vocativo महाभिजन mahābhijana
महाभिजनौ mahābhijanau
महाभिजनाः mahābhijanāḥ
Acusativo महाभिजनम् mahābhijanam
महाभिजनौ mahābhijanau
महाभिजनान् mahābhijanān
Instrumental महाभिजनेन mahābhijanena
महाभिजनाभ्याम् mahābhijanābhyām
महाभिजनैः mahābhijanaiḥ
Dativo महाभिजनाय mahābhijanāya
महाभिजनाभ्याम् mahābhijanābhyām
महाभिजनेभ्यः mahābhijanebhyaḥ
Ablativo महाभिजनात् mahābhijanāt
महाभिजनाभ्याम् mahābhijanābhyām
महाभिजनेभ्यः mahābhijanebhyaḥ
Genitivo महाभिजनस्य mahābhijanasya
महाभिजनयोः mahābhijanayoḥ
महाभिजनानाम् mahābhijanānām
Locativo महाभिजने mahābhijane
महाभिजनयोः mahābhijanayoḥ
महाभिजनेषु mahābhijaneṣu