Sanskrit tools

Sanskrit declension


Declension of महाभिजन mahābhijana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महाभिजनम् mahābhijanam
महाभिजने mahābhijane
महाभिजनानि mahābhijanāni
Vocative महाभिजन mahābhijana
महाभिजने mahābhijane
महाभिजनानि mahābhijanāni
Accusative महाभिजनम् mahābhijanam
महाभिजने mahābhijane
महाभिजनानि mahābhijanāni
Instrumental महाभिजनेन mahābhijanena
महाभिजनाभ्याम् mahābhijanābhyām
महाभिजनैः mahābhijanaiḥ
Dative महाभिजनाय mahābhijanāya
महाभिजनाभ्याम् mahābhijanābhyām
महाभिजनेभ्यः mahābhijanebhyaḥ
Ablative महाभिजनात् mahābhijanāt
महाभिजनाभ्याम् mahābhijanābhyām
महाभिजनेभ्यः mahābhijanebhyaḥ
Genitive महाभिजनस्य mahābhijanasya
महाभिजनयोः mahābhijanayoḥ
महाभिजनानाम् mahābhijanānām
Locative महाभिजने mahābhijane
महाभिजनयोः mahābhijanayoḥ
महाभिजनेषु mahābhijaneṣu