| Singular | Dual | Plural |
Nominative |
महाभिजनम्
mahābhijanam
|
महाभिजने
mahābhijane
|
महाभिजनानि
mahābhijanāni
|
Vocative |
महाभिजन
mahābhijana
|
महाभिजने
mahābhijane
|
महाभिजनानि
mahābhijanāni
|
Accusative |
महाभिजनम्
mahābhijanam
|
महाभिजने
mahābhijane
|
महाभिजनानि
mahābhijanāni
|
Instrumental |
महाभिजनेन
mahābhijanena
|
महाभिजनाभ्याम्
mahābhijanābhyām
|
महाभिजनैः
mahābhijanaiḥ
|
Dative |
महाभिजनाय
mahābhijanāya
|
महाभिजनाभ्याम्
mahābhijanābhyām
|
महाभिजनेभ्यः
mahābhijanebhyaḥ
|
Ablative |
महाभिजनात्
mahābhijanāt
|
महाभिजनाभ्याम्
mahābhijanābhyām
|
महाभिजनेभ्यः
mahābhijanebhyaḥ
|
Genitive |
महाभिजनस्य
mahābhijanasya
|
महाभिजनयोः
mahābhijanayoḥ
|
महाभिजनानाम्
mahābhijanānām
|
Locative |
महाभिजने
mahābhijane
|
महाभिजनयोः
mahābhijanayoḥ
|
महाभिजनेषु
mahābhijaneṣu
|