| Singular | Dual | Plural |
Nominativo |
महाभिजनम्
mahābhijanam
|
महाभिजने
mahābhijane
|
महाभिजनानि
mahābhijanāni
|
Vocativo |
महाभिजन
mahābhijana
|
महाभिजने
mahābhijane
|
महाभिजनानि
mahābhijanāni
|
Acusativo |
महाभिजनम्
mahābhijanam
|
महाभिजने
mahābhijane
|
महाभिजनानि
mahābhijanāni
|
Instrumental |
महाभिजनेन
mahābhijanena
|
महाभिजनाभ्याम्
mahābhijanābhyām
|
महाभिजनैः
mahābhijanaiḥ
|
Dativo |
महाभिजनाय
mahābhijanāya
|
महाभिजनाभ्याम्
mahābhijanābhyām
|
महाभिजनेभ्यः
mahābhijanebhyaḥ
|
Ablativo |
महाभिजनात्
mahābhijanāt
|
महाभिजनाभ्याम्
mahābhijanābhyām
|
महाभिजनेभ्यः
mahābhijanebhyaḥ
|
Genitivo |
महाभिजनस्य
mahābhijanasya
|
महाभिजनयोः
mahābhijanayoḥ
|
महाभिजनानाम्
mahābhijanānām
|
Locativo |
महाभिजने
mahābhijane
|
महाभिजनयोः
mahābhijanayoḥ
|
महाभिजनेषु
mahābhijaneṣu
|