| Singular | Dual | Plural |
Nominative |
महाभिज्ञाज्ञानाभिभूः
mahābhijñājñānābhibhūḥ
|
महाभिज्ञाज्ञानाभिभ्वौ
mahābhijñājñānābhibhvau
|
महाभिज्ञाज्ञानाभिभ्वः
mahābhijñājñānābhibhvaḥ
|
Vocative |
महाभिज्ञाज्ञानाभिभूः
mahābhijñājñānābhibhūḥ
|
महाभिज्ञाज्ञानाभिभ्वौ
mahābhijñājñānābhibhvau
|
महाभिज्ञाज्ञानाभिभ्वः
mahābhijñājñānābhibhvaḥ
|
Accusative |
महाभिज्ञाज्ञानाभिभूम्
mahābhijñājñānābhibhūm
|
महाभिज्ञाज्ञानाभिभ्वौ
mahābhijñājñānābhibhvau
|
महाभिज्ञाज्ञानाभिभून्
mahābhijñājñānābhibhūn
|
Instrumental |
महाभिज्ञाज्ञानाभिभ्वा
mahābhijñājñānābhibhvā
|
महाभिज्ञाज्ञानाभिभूभ्याम्
mahābhijñājñānābhibhūbhyām
|
महाभिज्ञाज्ञानाभिभूभिः
mahābhijñājñānābhibhūbhiḥ
|
Dative |
महाभिज्ञाज्ञानाभिभ्वे
mahābhijñājñānābhibhve
|
महाभिज्ञाज्ञानाभिभूभ्याम्
mahābhijñājñānābhibhūbhyām
|
महाभिज्ञाज्ञानाभिभूभ्यः
mahābhijñājñānābhibhūbhyaḥ
|
Ablative |
महाभिज्ञाज्ञानाभिभ्वः
mahābhijñājñānābhibhvaḥ
|
महाभिज्ञाज्ञानाभिभूभ्याम्
mahābhijñājñānābhibhūbhyām
|
महाभिज्ञाज्ञानाभिभूभ्यः
mahābhijñājñānābhibhūbhyaḥ
|
Genitive |
महाभिज्ञाज्ञानाभिभ्वः
mahābhijñājñānābhibhvaḥ
|
महाभिज्ञाज्ञानाभिभ्वोः
mahābhijñājñānābhibhvoḥ
|
महाभिज्ञाज्ञानाभिभ्वाम्
mahābhijñājñānābhibhvām
|
Locative |
महाभिज्ञाज्ञानाभिभ्वि
mahābhijñājñānābhibhvi
|
महाभिज्ञाज्ञानाभिभ्वोः
mahābhijñājñānābhibhvoḥ
|
महाभिज्ञाज्ञानाभिभूषु
mahābhijñājñānābhibhūṣu
|