Sanskrit tools

Sanskrit declension


Declension of महाभिज्ञाज्ञानाभिभू mahābhijñājñānābhibhū, m.

Reference(s):
SingularDualPlural
Nominative महाभिज्ञाज्ञानाभिभूः mahābhijñājñānābhibhūḥ
महाभिज्ञाज्ञानाभिभ्वौ mahābhijñājñānābhibhvau
महाभिज्ञाज्ञानाभिभ्वः mahābhijñājñānābhibhvaḥ
Vocative महाभिज्ञाज्ञानाभिभूः mahābhijñājñānābhibhūḥ
महाभिज्ञाज्ञानाभिभ्वौ mahābhijñājñānābhibhvau
महाभिज्ञाज्ञानाभिभ्वः mahābhijñājñānābhibhvaḥ
Accusative महाभिज्ञाज्ञानाभिभूम् mahābhijñājñānābhibhūm
महाभिज्ञाज्ञानाभिभ्वौ mahābhijñājñānābhibhvau
महाभिज्ञाज्ञानाभिभून् mahābhijñājñānābhibhūn
Instrumental महाभिज्ञाज्ञानाभिभ्वा mahābhijñājñānābhibhvā
महाभिज्ञाज्ञानाभिभूभ्याम् mahābhijñājñānābhibhūbhyām
महाभिज्ञाज्ञानाभिभूभिः mahābhijñājñānābhibhūbhiḥ
Dative महाभिज्ञाज्ञानाभिभ्वे mahābhijñājñānābhibhve
महाभिज्ञाज्ञानाभिभूभ्याम् mahābhijñājñānābhibhūbhyām
महाभिज्ञाज्ञानाभिभूभ्यः mahābhijñājñānābhibhūbhyaḥ
Ablative महाभिज्ञाज्ञानाभिभ्वः mahābhijñājñānābhibhvaḥ
महाभिज्ञाज्ञानाभिभूभ्याम् mahābhijñājñānābhibhūbhyām
महाभिज्ञाज्ञानाभिभूभ्यः mahābhijñājñānābhibhūbhyaḥ
Genitive महाभिज्ञाज्ञानाभिभ्वः mahābhijñājñānābhibhvaḥ
महाभिज्ञाज्ञानाभिभ्वोः mahābhijñājñānābhibhvoḥ
महाभिज्ञाज्ञानाभिभ्वाम् mahābhijñājñānābhibhvām
Locative महाभिज्ञाज्ञानाभिभ्वि mahābhijñājñānābhibhvi
महाभिज्ञाज्ञानाभिभ्वोः mahābhijñājñānābhibhvoḥ
महाभिज्ञाज्ञानाभिभूषु mahābhijñājñānābhibhūṣu