Herramientas de sánscrito

Declinación del sánscrito


Declinación de महाभिज्ञाज्ञानाभिभू mahābhijñājñānābhibhū, m.

Referencia(s) (en inglés):
SingularDualPlural
Nominativo महाभिज्ञाज्ञानाभिभूः mahābhijñājñānābhibhūḥ
महाभिज्ञाज्ञानाभिभ्वौ mahābhijñājñānābhibhvau
महाभिज्ञाज्ञानाभिभ्वः mahābhijñājñānābhibhvaḥ
Vocativo महाभिज्ञाज्ञानाभिभूः mahābhijñājñānābhibhūḥ
महाभिज्ञाज्ञानाभिभ्वौ mahābhijñājñānābhibhvau
महाभिज्ञाज्ञानाभिभ्वः mahābhijñājñānābhibhvaḥ
Acusativo महाभिज्ञाज्ञानाभिभूम् mahābhijñājñānābhibhūm
महाभिज्ञाज्ञानाभिभ्वौ mahābhijñājñānābhibhvau
महाभिज्ञाज्ञानाभिभून् mahābhijñājñānābhibhūn
Instrumental महाभिज्ञाज्ञानाभिभ्वा mahābhijñājñānābhibhvā
महाभिज्ञाज्ञानाभिभूभ्याम् mahābhijñājñānābhibhūbhyām
महाभिज्ञाज्ञानाभिभूभिः mahābhijñājñānābhibhūbhiḥ
Dativo महाभिज्ञाज्ञानाभिभ्वे mahābhijñājñānābhibhve
महाभिज्ञाज्ञानाभिभूभ्याम् mahābhijñājñānābhibhūbhyām
महाभिज्ञाज्ञानाभिभूभ्यः mahābhijñājñānābhibhūbhyaḥ
Ablativo महाभिज्ञाज्ञानाभिभ्वः mahābhijñājñānābhibhvaḥ
महाभिज्ञाज्ञानाभिभूभ्याम् mahābhijñājñānābhibhūbhyām
महाभिज्ञाज्ञानाभिभूभ्यः mahābhijñājñānābhibhūbhyaḥ
Genitivo महाभिज्ञाज्ञानाभिभ्वः mahābhijñājñānābhibhvaḥ
महाभिज्ञाज्ञानाभिभ्वोः mahābhijñājñānābhibhvoḥ
महाभिज्ञाज्ञानाभिभ्वाम् mahābhijñājñānābhibhvām
Locativo महाभिज्ञाज्ञानाभिभ्वि mahābhijñājñānābhibhvi
महाभिज्ञाज्ञानाभिभ्वोः mahābhijñājñānābhibhvoḥ
महाभिज्ञाज्ञानाभिभूषु mahābhijñājñānābhibhūṣu