| Singular | Dual | Plural |
Nominativo |
महाभिज्ञाज्ञानाभिभूः
mahābhijñājñānābhibhūḥ
|
महाभिज्ञाज्ञानाभिभ्वौ
mahābhijñājñānābhibhvau
|
महाभिज्ञाज्ञानाभिभ्वः
mahābhijñājñānābhibhvaḥ
|
Vocativo |
महाभिज्ञाज्ञानाभिभूः
mahābhijñājñānābhibhūḥ
|
महाभिज्ञाज्ञानाभिभ्वौ
mahābhijñājñānābhibhvau
|
महाभिज्ञाज्ञानाभिभ्वः
mahābhijñājñānābhibhvaḥ
|
Acusativo |
महाभिज्ञाज्ञानाभिभूम्
mahābhijñājñānābhibhūm
|
महाभिज्ञाज्ञानाभिभ्वौ
mahābhijñājñānābhibhvau
|
महाभिज्ञाज्ञानाभिभून्
mahābhijñājñānābhibhūn
|
Instrumental |
महाभिज्ञाज्ञानाभिभ्वा
mahābhijñājñānābhibhvā
|
महाभिज्ञाज्ञानाभिभूभ्याम्
mahābhijñājñānābhibhūbhyām
|
महाभिज्ञाज्ञानाभिभूभिः
mahābhijñājñānābhibhūbhiḥ
|
Dativo |
महाभिज्ञाज्ञानाभिभ्वे
mahābhijñājñānābhibhve
|
महाभिज्ञाज्ञानाभिभूभ्याम्
mahābhijñājñānābhibhūbhyām
|
महाभिज्ञाज्ञानाभिभूभ्यः
mahābhijñājñānābhibhūbhyaḥ
|
Ablativo |
महाभिज्ञाज्ञानाभिभ्वः
mahābhijñājñānābhibhvaḥ
|
महाभिज्ञाज्ञानाभिभूभ्याम्
mahābhijñājñānābhibhūbhyām
|
महाभिज्ञाज्ञानाभिभूभ्यः
mahābhijñājñānābhibhūbhyaḥ
|
Genitivo |
महाभिज्ञाज्ञानाभिभ्वः
mahābhijñājñānābhibhvaḥ
|
महाभिज्ञाज्ञानाभिभ्वोः
mahābhijñājñānābhibhvoḥ
|
महाभिज्ञाज्ञानाभिभ्वाम्
mahābhijñājñānābhibhvām
|
Locativo |
महाभिज्ञाज्ञानाभिभ्वि
mahābhijñājñānābhibhvi
|
महाभिज्ञाज्ञानाभिभ्वोः
mahābhijñājñānābhibhvoḥ
|
महाभिज्ञाज्ञानाभिभूषु
mahābhijñājñānābhibhūṣu
|