Sanskrit tools

Sanskrit declension


Declension of महाभिमान mahābhimāna, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महाभिमानः mahābhimānaḥ
महाभिमानौ mahābhimānau
महाभिमानाः mahābhimānāḥ
Vocative महाभिमान mahābhimāna
महाभिमानौ mahābhimānau
महाभिमानाः mahābhimānāḥ
Accusative महाभिमानम् mahābhimānam
महाभिमानौ mahābhimānau
महाभिमानान् mahābhimānān
Instrumental महाभिमानेन mahābhimānena
महाभिमानाभ्याम् mahābhimānābhyām
महाभिमानैः mahābhimānaiḥ
Dative महाभिमानाय mahābhimānāya
महाभिमानाभ्याम् mahābhimānābhyām
महाभिमानेभ्यः mahābhimānebhyaḥ
Ablative महाभिमानात् mahābhimānāt
महाभिमानाभ्याम् mahābhimānābhyām
महाभिमानेभ्यः mahābhimānebhyaḥ
Genitive महाभिमानस्य mahābhimānasya
महाभिमानयोः mahābhimānayoḥ
महाभिमानानाम् mahābhimānānām
Locative महाभिमाने mahābhimāne
महाभिमानयोः mahābhimānayoḥ
महाभिमानेषु mahābhimāneṣu