| Singular | Dual | Plural |
Nominative |
महाभिमानः
mahābhimānaḥ
|
महाभिमानौ
mahābhimānau
|
महाभिमानाः
mahābhimānāḥ
|
Vocative |
महाभिमान
mahābhimāna
|
महाभिमानौ
mahābhimānau
|
महाभिमानाः
mahābhimānāḥ
|
Accusative |
महाभिमानम्
mahābhimānam
|
महाभिमानौ
mahābhimānau
|
महाभिमानान्
mahābhimānān
|
Instrumental |
महाभिमानेन
mahābhimānena
|
महाभिमानाभ्याम्
mahābhimānābhyām
|
महाभिमानैः
mahābhimānaiḥ
|
Dative |
महाभिमानाय
mahābhimānāya
|
महाभिमानाभ्याम्
mahābhimānābhyām
|
महाभिमानेभ्यः
mahābhimānebhyaḥ
|
Ablative |
महाभिमानात्
mahābhimānāt
|
महाभिमानाभ्याम्
mahābhimānābhyām
|
महाभिमानेभ्यः
mahābhimānebhyaḥ
|
Genitive |
महाभिमानस्य
mahābhimānasya
|
महाभिमानयोः
mahābhimānayoḥ
|
महाभिमानानाम्
mahābhimānānām
|
Locative |
महाभिमाने
mahābhimāne
|
महाभिमानयोः
mahābhimānayoḥ
|
महाभिमानेषु
mahābhimāneṣu
|