Herramientas de sánscrito

Declinación del sánscrito


Declinación de महाभिमान mahābhimāna, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo महाभिमानः mahābhimānaḥ
महाभिमानौ mahābhimānau
महाभिमानाः mahābhimānāḥ
Vocativo महाभिमान mahābhimāna
महाभिमानौ mahābhimānau
महाभिमानाः mahābhimānāḥ
Acusativo महाभिमानम् mahābhimānam
महाभिमानौ mahābhimānau
महाभिमानान् mahābhimānān
Instrumental महाभिमानेन mahābhimānena
महाभिमानाभ्याम् mahābhimānābhyām
महाभिमानैः mahābhimānaiḥ
Dativo महाभिमानाय mahābhimānāya
महाभिमानाभ्याम् mahābhimānābhyām
महाभिमानेभ्यः mahābhimānebhyaḥ
Ablativo महाभिमानात् mahābhimānāt
महाभिमानाभ्याम् mahābhimānābhyām
महाभिमानेभ्यः mahābhimānebhyaḥ
Genitivo महाभिमानस्य mahābhimānasya
महाभिमानयोः mahābhimānayoḥ
महाभिमानानाम् mahābhimānānām
Locativo महाभिमाने mahābhimāne
महाभिमानयोः mahābhimānayoḥ
महाभिमानेषु mahābhimāneṣu