Sanskrit tools

Sanskrit declension


Declension of महाभियोग mahābhiyoga, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महाभियोगः mahābhiyogaḥ
महाभियोगौ mahābhiyogau
महाभियोगाः mahābhiyogāḥ
Vocative महाभियोग mahābhiyoga
महाभियोगौ mahābhiyogau
महाभियोगाः mahābhiyogāḥ
Accusative महाभियोगम् mahābhiyogam
महाभियोगौ mahābhiyogau
महाभियोगान् mahābhiyogān
Instrumental महाभियोगेन mahābhiyogena
महाभियोगाभ्याम् mahābhiyogābhyām
महाभियोगैः mahābhiyogaiḥ
Dative महाभियोगाय mahābhiyogāya
महाभियोगाभ्याम् mahābhiyogābhyām
महाभियोगेभ्यः mahābhiyogebhyaḥ
Ablative महाभियोगात् mahābhiyogāt
महाभियोगाभ्याम् mahābhiyogābhyām
महाभियोगेभ्यः mahābhiyogebhyaḥ
Genitive महाभियोगस्य mahābhiyogasya
महाभियोगयोः mahābhiyogayoḥ
महाभियोगानाम् mahābhiyogānām
Locative महाभियोगे mahābhiyoge
महाभियोगयोः mahābhiyogayoḥ
महाभियोगेषु mahābhiyogeṣu