Herramientas de sánscrito

Declinación del sánscrito


Declinación de महाभियोग mahābhiyoga, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo महाभियोगः mahābhiyogaḥ
महाभियोगौ mahābhiyogau
महाभियोगाः mahābhiyogāḥ
Vocativo महाभियोग mahābhiyoga
महाभियोगौ mahābhiyogau
महाभियोगाः mahābhiyogāḥ
Acusativo महाभियोगम् mahābhiyogam
महाभियोगौ mahābhiyogau
महाभियोगान् mahābhiyogān
Instrumental महाभियोगेन mahābhiyogena
महाभियोगाभ्याम् mahābhiyogābhyām
महाभियोगैः mahābhiyogaiḥ
Dativo महाभियोगाय mahābhiyogāya
महाभियोगाभ्याम् mahābhiyogābhyām
महाभियोगेभ्यः mahābhiyogebhyaḥ
Ablativo महाभियोगात् mahābhiyogāt
महाभियोगाभ्याम् mahābhiyogābhyām
महाभियोगेभ्यः mahābhiyogebhyaḥ
Genitivo महाभियोगस्य mahābhiyogasya
महाभियोगयोः mahābhiyogayoḥ
महाभियोगानाम् mahābhiyogānām
Locativo महाभियोगे mahābhiyoge
महाभियोगयोः mahābhiyogayoḥ
महाभियोगेषु mahābhiyogeṣu