| Singular | Dual | Plural |
Nominativo |
महाभियोगः
mahābhiyogaḥ
|
महाभियोगौ
mahābhiyogau
|
महाभियोगाः
mahābhiyogāḥ
|
Vocativo |
महाभियोग
mahābhiyoga
|
महाभियोगौ
mahābhiyogau
|
महाभियोगाः
mahābhiyogāḥ
|
Acusativo |
महाभियोगम्
mahābhiyogam
|
महाभियोगौ
mahābhiyogau
|
महाभियोगान्
mahābhiyogān
|
Instrumental |
महाभियोगेन
mahābhiyogena
|
महाभियोगाभ्याम्
mahābhiyogābhyām
|
महाभियोगैः
mahābhiyogaiḥ
|
Dativo |
महाभियोगाय
mahābhiyogāya
|
महाभियोगाभ्याम्
mahābhiyogābhyām
|
महाभियोगेभ्यः
mahābhiyogebhyaḥ
|
Ablativo |
महाभियोगात्
mahābhiyogāt
|
महाभियोगाभ्याम्
mahābhiyogābhyām
|
महाभियोगेभ्यः
mahābhiyogebhyaḥ
|
Genitivo |
महाभियोगस्य
mahābhiyogasya
|
महाभियोगयोः
mahābhiyogayoḥ
|
महाभियोगानाम्
mahābhiyogānām
|
Locativo |
महाभियोगे
mahābhiyoge
|
महाभियोगयोः
mahābhiyogayoḥ
|
महाभियोगेषु
mahābhiyogeṣu
|