Sanskrit tools

Sanskrit declension


Declension of महाभिषेकविधि mahābhiṣekavidhi, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महाभिषेकविधिः mahābhiṣekavidhiḥ
महाभिषेकविधी mahābhiṣekavidhī
महाभिषेकविधयः mahābhiṣekavidhayaḥ
Vocative महाभिषेकविधे mahābhiṣekavidhe
महाभिषेकविधी mahābhiṣekavidhī
महाभिषेकविधयः mahābhiṣekavidhayaḥ
Accusative महाभिषेकविधिम् mahābhiṣekavidhim
महाभिषेकविधी mahābhiṣekavidhī
महाभिषेकविधीन् mahābhiṣekavidhīn
Instrumental महाभिषेकविधिना mahābhiṣekavidhinā
महाभिषेकविधिभ्याम् mahābhiṣekavidhibhyām
महाभिषेकविधिभिः mahābhiṣekavidhibhiḥ
Dative महाभिषेकविधये mahābhiṣekavidhaye
महाभिषेकविधिभ्याम् mahābhiṣekavidhibhyām
महाभिषेकविधिभ्यः mahābhiṣekavidhibhyaḥ
Ablative महाभिषेकविधेः mahābhiṣekavidheḥ
महाभिषेकविधिभ्याम् mahābhiṣekavidhibhyām
महाभिषेकविधिभ्यः mahābhiṣekavidhibhyaḥ
Genitive महाभिषेकविधेः mahābhiṣekavidheḥ
महाभिषेकविध्योः mahābhiṣekavidhyoḥ
महाभिषेकविधीनाम् mahābhiṣekavidhīnām
Locative महाभिषेकविधौ mahābhiṣekavidhau
महाभिषेकविध्योः mahābhiṣekavidhyoḥ
महाभिषेकविधिषु mahābhiṣekavidhiṣu