Herramientas de sánscrito

Declinación del sánscrito


Declinación de महाभिषेकविधि mahābhiṣekavidhi, m.

Referencia(s) (en inglés): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo महाभिषेकविधिः mahābhiṣekavidhiḥ
महाभिषेकविधी mahābhiṣekavidhī
महाभिषेकविधयः mahābhiṣekavidhayaḥ
Vocativo महाभिषेकविधे mahābhiṣekavidhe
महाभिषेकविधी mahābhiṣekavidhī
महाभिषेकविधयः mahābhiṣekavidhayaḥ
Acusativo महाभिषेकविधिम् mahābhiṣekavidhim
महाभिषेकविधी mahābhiṣekavidhī
महाभिषेकविधीन् mahābhiṣekavidhīn
Instrumental महाभिषेकविधिना mahābhiṣekavidhinā
महाभिषेकविधिभ्याम् mahābhiṣekavidhibhyām
महाभिषेकविधिभिः mahābhiṣekavidhibhiḥ
Dativo महाभिषेकविधये mahābhiṣekavidhaye
महाभिषेकविधिभ्याम् mahābhiṣekavidhibhyām
महाभिषेकविधिभ्यः mahābhiṣekavidhibhyaḥ
Ablativo महाभिषेकविधेः mahābhiṣekavidheḥ
महाभिषेकविधिभ्याम् mahābhiṣekavidhibhyām
महाभिषेकविधिभ्यः mahābhiṣekavidhibhyaḥ
Genitivo महाभिषेकविधेः mahābhiṣekavidheḥ
महाभिषेकविध्योः mahābhiṣekavidhyoḥ
महाभिषेकविधीनाम् mahābhiṣekavidhīnām
Locativo महाभिषेकविधौ mahābhiṣekavidhau
महाभिषेकविध्योः mahābhiṣekavidhyoḥ
महाभिषेकविधिषु mahābhiṣekavidhiṣu