| Singular | Dual | Plural |
Nominativo |
महाभिषेकविधिः
mahābhiṣekavidhiḥ
|
महाभिषेकविधी
mahābhiṣekavidhī
|
महाभिषेकविधयः
mahābhiṣekavidhayaḥ
|
Vocativo |
महाभिषेकविधे
mahābhiṣekavidhe
|
महाभिषेकविधी
mahābhiṣekavidhī
|
महाभिषेकविधयः
mahābhiṣekavidhayaḥ
|
Acusativo |
महाभिषेकविधिम्
mahābhiṣekavidhim
|
महाभिषेकविधी
mahābhiṣekavidhī
|
महाभिषेकविधीन्
mahābhiṣekavidhīn
|
Instrumental |
महाभिषेकविधिना
mahābhiṣekavidhinā
|
महाभिषेकविधिभ्याम्
mahābhiṣekavidhibhyām
|
महाभिषेकविधिभिः
mahābhiṣekavidhibhiḥ
|
Dativo |
महाभिषेकविधये
mahābhiṣekavidhaye
|
महाभिषेकविधिभ्याम्
mahābhiṣekavidhibhyām
|
महाभिषेकविधिभ्यः
mahābhiṣekavidhibhyaḥ
|
Ablativo |
महाभिषेकविधेः
mahābhiṣekavidheḥ
|
महाभिषेकविधिभ्याम्
mahābhiṣekavidhibhyām
|
महाभिषेकविधिभ्यः
mahābhiṣekavidhibhyaḥ
|
Genitivo |
महाभिषेकविधेः
mahābhiṣekavidheḥ
|
महाभिषेकविध्योः
mahābhiṣekavidhyoḥ
|
महाभिषेकविधीनाम्
mahābhiṣekavidhīnām
|
Locativo |
महाभिषेकविधौ
mahābhiṣekavidhau
|
महाभिषेकविध्योः
mahābhiṣekavidhyoḥ
|
महाभिषेकविधिषु
mahābhiṣekavidhiṣu
|