Sanskrit tools

Sanskrit declension


Declension of महाभिस्यन्दिन् mahābhisyandin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative महाभिस्यन्दी mahābhisyandī
महाभिस्यन्दिनौ mahābhisyandinau
महाभिस्यन्दिनः mahābhisyandinaḥ
Vocative महाभिस्यन्दिन् mahābhisyandin
महाभिस्यन्दिनौ mahābhisyandinau
महाभिस्यन्दिनः mahābhisyandinaḥ
Accusative महाभिस्यन्दिनम् mahābhisyandinam
महाभिस्यन्दिनौ mahābhisyandinau
महाभिस्यन्दिनः mahābhisyandinaḥ
Instrumental महाभिस्यन्दिना mahābhisyandinā
महाभिस्यन्दिभ्याम् mahābhisyandibhyām
महाभिस्यन्दिभिः mahābhisyandibhiḥ
Dative महाभिस्यन्दिने mahābhisyandine
महाभिस्यन्दिभ्याम् mahābhisyandibhyām
महाभिस्यन्दिभ्यः mahābhisyandibhyaḥ
Ablative महाभिस्यन्दिनः mahābhisyandinaḥ
महाभिस्यन्दिभ्याम् mahābhisyandibhyām
महाभिस्यन्दिभ्यः mahābhisyandibhyaḥ
Genitive महाभिस्यन्दिनः mahābhisyandinaḥ
महाभिस्यन्दिनोः mahābhisyandinoḥ
महाभिस्यन्दिनाम् mahābhisyandinām
Locative महाभिस्यन्दिनि mahābhisyandini
महाभिस्यन्दिनोः mahābhisyandinoḥ
महाभिस्यन्दिषु mahābhisyandiṣu