| Singular | Dual | Plural |
Nominativo |
महाभिस्यन्दी
mahābhisyandī
|
महाभिस्यन्दिनौ
mahābhisyandinau
|
महाभिस्यन्दिनः
mahābhisyandinaḥ
|
Vocativo |
महाभिस्यन्दिन्
mahābhisyandin
|
महाभिस्यन्दिनौ
mahābhisyandinau
|
महाभिस्यन्दिनः
mahābhisyandinaḥ
|
Acusativo |
महाभिस्यन्दिनम्
mahābhisyandinam
|
महाभिस्यन्दिनौ
mahābhisyandinau
|
महाभिस्यन्दिनः
mahābhisyandinaḥ
|
Instrumental |
महाभिस्यन्दिना
mahābhisyandinā
|
महाभिस्यन्दिभ्याम्
mahābhisyandibhyām
|
महाभिस्यन्दिभिः
mahābhisyandibhiḥ
|
Dativo |
महाभिस्यन्दिने
mahābhisyandine
|
महाभिस्यन्दिभ्याम्
mahābhisyandibhyām
|
महाभिस्यन्दिभ्यः
mahābhisyandibhyaḥ
|
Ablativo |
महाभिस्यन्दिनः
mahābhisyandinaḥ
|
महाभिस्यन्दिभ्याम्
mahābhisyandibhyām
|
महाभिस्यन्दिभ्यः
mahābhisyandibhyaḥ
|
Genitivo |
महाभिस्यन्दिनः
mahābhisyandinaḥ
|
महाभिस्यन्दिनोः
mahābhisyandinoḥ
|
महाभिस्यन्दिनाम्
mahābhisyandinām
|
Locativo |
महाभिस्यन्दिनि
mahābhisyandini
|
महाभिस्यन्दिनोः
mahābhisyandinoḥ
|
महाभिस्यन्दिषु
mahābhisyandiṣu
|