| Singular | Dual | Plural |
Nominative |
महाभिस्यन्दिनी
mahābhisyandinī
|
महाभिस्यन्दिन्यौ
mahābhisyandinyau
|
महाभिस्यन्दिन्यः
mahābhisyandinyaḥ
|
Vocative |
महाभिस्यन्दिनि
mahābhisyandini
|
महाभिस्यन्दिन्यौ
mahābhisyandinyau
|
महाभिस्यन्दिन्यः
mahābhisyandinyaḥ
|
Accusative |
महाभिस्यन्दिनीम्
mahābhisyandinīm
|
महाभिस्यन्दिन्यौ
mahābhisyandinyau
|
महाभिस्यन्दिनीः
mahābhisyandinīḥ
|
Instrumental |
महाभिस्यन्दिन्या
mahābhisyandinyā
|
महाभिस्यन्दिनीभ्याम्
mahābhisyandinībhyām
|
महाभिस्यन्दिनीभिः
mahābhisyandinībhiḥ
|
Dative |
महाभिस्यन्दिन्यै
mahābhisyandinyai
|
महाभिस्यन्दिनीभ्याम्
mahābhisyandinībhyām
|
महाभिस्यन्दिनीभ्यः
mahābhisyandinībhyaḥ
|
Ablative |
महाभिस्यन्दिन्याः
mahābhisyandinyāḥ
|
महाभिस्यन्दिनीभ्याम्
mahābhisyandinībhyām
|
महाभिस्यन्दिनीभ्यः
mahābhisyandinībhyaḥ
|
Genitive |
महाभिस्यन्दिन्याः
mahābhisyandinyāḥ
|
महाभिस्यन्दिन्योः
mahābhisyandinyoḥ
|
महाभिस्यन्दिनीनाम्
mahābhisyandinīnām
|
Locative |
महाभिस्यन्दिन्याम्
mahābhisyandinyām
|
महाभिस्यन्दिन्योः
mahābhisyandinyoḥ
|
महाभिस्यन्दिनीषु
mahābhisyandinīṣu
|