Singular | Dual | Plural | |
Nominative |
महाभिस्यन्दि
mahābhisyandi |
महाभिस्यन्दिनी
mahābhisyandinī |
महाभिस्यन्दीनि
mahābhisyandīni |
Vocative |
महाभिस्यन्दि
mahābhisyandi महाभिस्यन्दिन् mahābhisyandin |
महाभिस्यन्दिनी
mahābhisyandinī |
महाभिस्यन्दीनि
mahābhisyandīni |
Accusative |
महाभिस्यन्दि
mahābhisyandi |
महाभिस्यन्दिनी
mahābhisyandinī |
महाभिस्यन्दीनि
mahābhisyandīni |
Instrumental |
महाभिस्यन्दिना
mahābhisyandinā |
महाभिस्यन्दिभ्याम्
mahābhisyandibhyām |
महाभिस्यन्दिभिः
mahābhisyandibhiḥ |
Dative |
महाभिस्यन्दिने
mahābhisyandine |
महाभिस्यन्दिभ्याम्
mahābhisyandibhyām |
महाभिस्यन्दिभ्यः
mahābhisyandibhyaḥ |
Ablative |
महाभिस्यन्दिनः
mahābhisyandinaḥ |
महाभिस्यन्दिभ्याम्
mahābhisyandibhyām |
महाभिस्यन्दिभ्यः
mahābhisyandibhyaḥ |
Genitive |
महाभिस्यन्दिनः
mahābhisyandinaḥ |
महाभिस्यन्दिनोः
mahābhisyandinoḥ |
महाभिस्यन्दिनाम्
mahābhisyandinām |
Locative |
महाभिस्यन्दिनि
mahābhisyandini |
महाभिस्यन्दिनोः
mahābhisyandinoḥ |
महाभिस्यन्दिषु
mahābhisyandiṣu |