Sanskrit tools

Sanskrit declension


Declension of महाभिस्यन्दिन् mahābhisyandin, n.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative महाभिस्यन्दि mahābhisyandi
महाभिस्यन्दिनी mahābhisyandinī
महाभिस्यन्दीनि mahābhisyandīni
Vocative महाभिस्यन्दि mahābhisyandi
महाभिस्यन्दिन् mahābhisyandin
महाभिस्यन्दिनी mahābhisyandinī
महाभिस्यन्दीनि mahābhisyandīni
Accusative महाभिस्यन्दि mahābhisyandi
महाभिस्यन्दिनी mahābhisyandinī
महाभिस्यन्दीनि mahābhisyandīni
Instrumental महाभिस्यन्दिना mahābhisyandinā
महाभिस्यन्दिभ्याम् mahābhisyandibhyām
महाभिस्यन्दिभिः mahābhisyandibhiḥ
Dative महाभिस्यन्दिने mahābhisyandine
महाभिस्यन्दिभ्याम् mahābhisyandibhyām
महाभिस्यन्दिभ्यः mahābhisyandibhyaḥ
Ablative महाभिस्यन्दिनः mahābhisyandinaḥ
महाभिस्यन्दिभ्याम् mahābhisyandibhyām
महाभिस्यन्दिभ्यः mahābhisyandibhyaḥ
Genitive महाभिस्यन्दिनः mahābhisyandinaḥ
महाभिस्यन्दिनोः mahābhisyandinoḥ
महाभिस्यन्दिनाम् mahābhisyandinām
Locative महाभिस्यन्दिनि mahābhisyandini
महाभिस्यन्दिनोः mahābhisyandinoḥ
महाभिस्यन्दिषु mahābhisyandiṣu