Singular | Dual | Plural | |
Nominativo |
महाभिस्यन्दि
mahābhisyandi |
महाभिस्यन्दिनी
mahābhisyandinī |
महाभिस्यन्दीनि
mahābhisyandīni |
Vocativo |
महाभिस्यन्दि
mahābhisyandi महाभिस्यन्दिन् mahābhisyandin |
महाभिस्यन्दिनी
mahābhisyandinī |
महाभिस्यन्दीनि
mahābhisyandīni |
Acusativo |
महाभिस्यन्दि
mahābhisyandi |
महाभिस्यन्दिनी
mahābhisyandinī |
महाभिस्यन्दीनि
mahābhisyandīni |
Instrumental |
महाभिस्यन्दिना
mahābhisyandinā |
महाभिस्यन्दिभ्याम्
mahābhisyandibhyām |
महाभिस्यन्दिभिः
mahābhisyandibhiḥ |
Dativo |
महाभिस्यन्दिने
mahābhisyandine |
महाभिस्यन्दिभ्याम्
mahābhisyandibhyām |
महाभिस्यन्दिभ्यः
mahābhisyandibhyaḥ |
Ablativo |
महाभिस्यन्दिनः
mahābhisyandinaḥ |
महाभिस्यन्दिभ्याम्
mahābhisyandibhyām |
महाभिस्यन्दिभ्यः
mahābhisyandibhyaḥ |
Genitivo |
महाभिस्यन्दिनः
mahābhisyandinaḥ |
महाभिस्यन्दिनोः
mahābhisyandinoḥ |
महाभिस्यन्दिनाम्
mahābhisyandinām |
Locativo |
महाभिस्यन्दिनि
mahābhisyandini |
महाभिस्यन्दिनोः
mahābhisyandinoḥ |
महाभिस्यन्दिषु
mahābhisyandiṣu |