Sanskrit tools

Sanskrit declension


Declension of महाभिस्यन्दितमत्व mahābhisyanditamatva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महाभिस्यन्दितमत्वम् mahābhisyanditamatvam
महाभिस्यन्दितमत्वे mahābhisyanditamatve
महाभिस्यन्दितमत्वानि mahābhisyanditamatvāni
Vocative महाभिस्यन्दितमत्व mahābhisyanditamatva
महाभिस्यन्दितमत्वे mahābhisyanditamatve
महाभिस्यन्दितमत्वानि mahābhisyanditamatvāni
Accusative महाभिस्यन्दितमत्वम् mahābhisyanditamatvam
महाभिस्यन्दितमत्वे mahābhisyanditamatve
महाभिस्यन्दितमत्वानि mahābhisyanditamatvāni
Instrumental महाभिस्यन्दितमत्वेन mahābhisyanditamatvena
महाभिस्यन्दितमत्वाभ्याम् mahābhisyanditamatvābhyām
महाभिस्यन्दितमत्वैः mahābhisyanditamatvaiḥ
Dative महाभिस्यन्दितमत्वाय mahābhisyanditamatvāya
महाभिस्यन्दितमत्वाभ्याम् mahābhisyanditamatvābhyām
महाभिस्यन्दितमत्वेभ्यः mahābhisyanditamatvebhyaḥ
Ablative महाभिस्यन्दितमत्वात् mahābhisyanditamatvāt
महाभिस्यन्दितमत्वाभ्याम् mahābhisyanditamatvābhyām
महाभिस्यन्दितमत्वेभ्यः mahābhisyanditamatvebhyaḥ
Genitive महाभिस्यन्दितमत्वस्य mahābhisyanditamatvasya
महाभिस्यन्दितमत्वयोः mahābhisyanditamatvayoḥ
महाभिस्यन्दितमत्वानाम् mahābhisyanditamatvānām
Locative महाभिस्यन्दितमत्वे mahābhisyanditamatve
महाभिस्यन्दितमत्वयोः mahābhisyanditamatvayoḥ
महाभिस्यन्दितमत्वेषु mahābhisyanditamatveṣu