| Singular | Dual | Plural |
Nominativo |
महाभिस्यन्दितमत्वम्
mahābhisyanditamatvam
|
महाभिस्यन्दितमत्वे
mahābhisyanditamatve
|
महाभिस्यन्दितमत्वानि
mahābhisyanditamatvāni
|
Vocativo |
महाभिस्यन्दितमत्व
mahābhisyanditamatva
|
महाभिस्यन्दितमत्वे
mahābhisyanditamatve
|
महाभिस्यन्दितमत्वानि
mahābhisyanditamatvāni
|
Acusativo |
महाभिस्यन्दितमत्वम्
mahābhisyanditamatvam
|
महाभिस्यन्दितमत्वे
mahābhisyanditamatve
|
महाभिस्यन्दितमत्वानि
mahābhisyanditamatvāni
|
Instrumental |
महाभिस्यन्दितमत्वेन
mahābhisyanditamatvena
|
महाभिस्यन्दितमत्वाभ्याम्
mahābhisyanditamatvābhyām
|
महाभिस्यन्दितमत्वैः
mahābhisyanditamatvaiḥ
|
Dativo |
महाभिस्यन्दितमत्वाय
mahābhisyanditamatvāya
|
महाभिस्यन्दितमत्वाभ्याम्
mahābhisyanditamatvābhyām
|
महाभिस्यन्दितमत्वेभ्यः
mahābhisyanditamatvebhyaḥ
|
Ablativo |
महाभिस्यन्दितमत्वात्
mahābhisyanditamatvāt
|
महाभिस्यन्दितमत्वाभ्याम्
mahābhisyanditamatvābhyām
|
महाभिस्यन्दितमत्वेभ्यः
mahābhisyanditamatvebhyaḥ
|
Genitivo |
महाभिस्यन्दितमत्वस्य
mahābhisyanditamatvasya
|
महाभिस्यन्दितमत्वयोः
mahābhisyanditamatvayoḥ
|
महाभिस्यन्दितमत्वानाम्
mahābhisyanditamatvānām
|
Locativo |
महाभिस्यन्दितमत्वे
mahābhisyanditamatve
|
महाभिस्यन्दितमत्वयोः
mahābhisyanditamatvayoḥ
|
महाभिस्यन्दितमत्वेषु
mahābhisyanditamatveṣu
|