Sanskrit tools

Sanskrit declension


Declension of महाभीति mahābhīti, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महाभीतिः mahābhītiḥ
महाभीती mahābhītī
महाभीतयः mahābhītayaḥ
Vocative महाभीते mahābhīte
महाभीती mahābhītī
महाभीतयः mahābhītayaḥ
Accusative महाभीतिम् mahābhītim
महाभीती mahābhītī
महाभीतीः mahābhītīḥ
Instrumental महाभीत्या mahābhītyā
महाभीतिभ्याम् mahābhītibhyām
महाभीतिभिः mahābhītibhiḥ
Dative महाभीतये mahābhītaye
महाभीत्यै mahābhītyai
महाभीतिभ्याम् mahābhītibhyām
महाभीतिभ्यः mahābhītibhyaḥ
Ablative महाभीतेः mahābhīteḥ
महाभीत्याः mahābhītyāḥ
महाभीतिभ्याम् mahābhītibhyām
महाभीतिभ्यः mahābhītibhyaḥ
Genitive महाभीतेः mahābhīteḥ
महाभीत्याः mahābhītyāḥ
महाभीत्योः mahābhītyoḥ
महाभीतीनाम् mahābhītīnām
Locative महाभीतौ mahābhītau
महाभीत्याम् mahābhītyām
महाभीत्योः mahābhītyoḥ
महाभीतिषु mahābhītiṣu