Singular | Dual | Plural | |
Nominativo |
महाभीतिः
mahābhītiḥ |
महाभीती
mahābhītī |
महाभीतयः
mahābhītayaḥ |
Vocativo |
महाभीते
mahābhīte |
महाभीती
mahābhītī |
महाभीतयः
mahābhītayaḥ |
Acusativo |
महाभीतिम्
mahābhītim |
महाभीती
mahābhītī |
महाभीतीः
mahābhītīḥ |
Instrumental |
महाभीत्या
mahābhītyā |
महाभीतिभ्याम्
mahābhītibhyām |
महाभीतिभिः
mahābhītibhiḥ |
Dativo |
महाभीतये
mahābhītaye महाभीत्यै mahābhītyai |
महाभीतिभ्याम्
mahābhītibhyām |
महाभीतिभ्यः
mahābhītibhyaḥ |
Ablativo |
महाभीतेः
mahābhīteḥ महाभीत्याः mahābhītyāḥ |
महाभीतिभ्याम्
mahābhītibhyām |
महाभीतिभ्यः
mahābhītibhyaḥ |
Genitivo |
महाभीतेः
mahābhīteḥ महाभीत्याः mahābhītyāḥ |
महाभीत्योः
mahābhītyoḥ |
महाभीतीनाम्
mahābhītīnām |
Locativo |
महाभीतौ
mahābhītau महाभीत्याम् mahābhītyām |
महाभीत्योः
mahābhītyoḥ |
महाभीतिषु
mahābhītiṣu |