Singular | Dual | Plural | |
Nominative |
महाभीशु
mahābhīśu |
महाभीशुनी
mahābhīśunī |
महाभीशूनि
mahābhīśūni |
Vocative |
महाभीशो
mahābhīśo महाभीशु mahābhīśu |
महाभीशुनी
mahābhīśunī |
महाभीशूनि
mahābhīśūni |
Accusative |
महाभीशु
mahābhīśu |
महाभीशुनी
mahābhīśunī |
महाभीशूनि
mahābhīśūni |
Instrumental |
महाभीशुना
mahābhīśunā |
महाभीशुभ्याम्
mahābhīśubhyām |
महाभीशुभिः
mahābhīśubhiḥ |
Dative |
महाभीशुने
mahābhīśune |
महाभीशुभ्याम्
mahābhīśubhyām |
महाभीशुभ्यः
mahābhīśubhyaḥ |
Ablative |
महाभीशुनः
mahābhīśunaḥ |
महाभीशुभ्याम्
mahābhīśubhyām |
महाभीशुभ्यः
mahābhīśubhyaḥ |
Genitive |
महाभीशुनः
mahābhīśunaḥ |
महाभीशुनोः
mahābhīśunoḥ |
महाभीशूनाम्
mahābhīśūnām |
Locative |
महाभीशुनि
mahābhīśuni |
महाभीशुनोः
mahābhīśunoḥ |
महाभीशुषु
mahābhīśuṣu |