Singular | Dual | Plural | |
Nominativo |
महाभीशु
mahābhīśu |
महाभीशुनी
mahābhīśunī |
महाभीशूनि
mahābhīśūni |
Vocativo |
महाभीशो
mahābhīśo महाभीशु mahābhīśu |
महाभीशुनी
mahābhīśunī |
महाभीशूनि
mahābhīśūni |
Acusativo |
महाभीशु
mahābhīśu |
महाभीशुनी
mahābhīśunī |
महाभीशूनि
mahābhīśūni |
Instrumental |
महाभीशुना
mahābhīśunā |
महाभीशुभ्याम्
mahābhīśubhyām |
महाभीशुभिः
mahābhīśubhiḥ |
Dativo |
महाभीशुने
mahābhīśune |
महाभीशुभ्याम्
mahābhīśubhyām |
महाभीशुभ्यः
mahābhīśubhyaḥ |
Ablativo |
महाभीशुनः
mahābhīśunaḥ |
महाभीशुभ्याम्
mahābhīśubhyām |
महाभीशुभ्यः
mahābhīśubhyaḥ |
Genitivo |
महाभीशुनः
mahābhīśunaḥ |
महाभीशुनोः
mahābhīśunoḥ |
महाभीशूनाम्
mahābhīśūnām |
Locativo |
महाभीशुनि
mahābhīśuni |
महाभीशुनोः
mahābhīśunoḥ |
महाभीशुषु
mahābhīśuṣu |