| Singular | Dual | Plural |
Nominative |
महाभूता
mahābhūtā
|
महाभूते
mahābhūte
|
महाभूताः
mahābhūtāḥ
|
Vocative |
महाभूते
mahābhūte
|
महाभूते
mahābhūte
|
महाभूताः
mahābhūtāḥ
|
Accusative |
महाभूताम्
mahābhūtām
|
महाभूते
mahābhūte
|
महाभूताः
mahābhūtāḥ
|
Instrumental |
महाभूतया
mahābhūtayā
|
महाभूताभ्याम्
mahābhūtābhyām
|
महाभूताभिः
mahābhūtābhiḥ
|
Dative |
महाभूतायै
mahābhūtāyai
|
महाभूताभ्याम्
mahābhūtābhyām
|
महाभूताभ्यः
mahābhūtābhyaḥ
|
Ablative |
महाभूतायाः
mahābhūtāyāḥ
|
महाभूताभ्याम्
mahābhūtābhyām
|
महाभूताभ्यः
mahābhūtābhyaḥ
|
Genitive |
महाभूतायाः
mahābhūtāyāḥ
|
महाभूतयोः
mahābhūtayoḥ
|
महाभूतानाम्
mahābhūtānām
|
Locative |
महाभूतायाम्
mahābhūtāyām
|
महाभूतयोः
mahābhūtayoḥ
|
महाभूतासु
mahābhūtāsu
|