Sanskrit tools

Sanskrit declension


Declension of महाभूता mahābhūtā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महाभूता mahābhūtā
महाभूते mahābhūte
महाभूताः mahābhūtāḥ
Vocative महाभूते mahābhūte
महाभूते mahābhūte
महाभूताः mahābhūtāḥ
Accusative महाभूताम् mahābhūtām
महाभूते mahābhūte
महाभूताः mahābhūtāḥ
Instrumental महाभूतया mahābhūtayā
महाभूताभ्याम् mahābhūtābhyām
महाभूताभिः mahābhūtābhiḥ
Dative महाभूतायै mahābhūtāyai
महाभूताभ्याम् mahābhūtābhyām
महाभूताभ्यः mahābhūtābhyaḥ
Ablative महाभूतायाः mahābhūtāyāḥ
महाभूताभ्याम् mahābhūtābhyām
महाभूताभ्यः mahābhūtābhyaḥ
Genitive महाभूतायाः mahābhūtāyāḥ
महाभूतयोः mahābhūtayoḥ
महाभूतानाम् mahābhūtānām
Locative महाभूतायाम् mahābhūtāyām
महाभूतयोः mahābhūtayoḥ
महाभूतासु mahābhūtāsu