| Singular | Dual | Plural |
Nominativo |
महाभूता
mahābhūtā
|
महाभूते
mahābhūte
|
महाभूताः
mahābhūtāḥ
|
Vocativo |
महाभूते
mahābhūte
|
महाभूते
mahābhūte
|
महाभूताः
mahābhūtāḥ
|
Acusativo |
महाभूताम्
mahābhūtām
|
महाभूते
mahābhūte
|
महाभूताः
mahābhūtāḥ
|
Instrumental |
महाभूतया
mahābhūtayā
|
महाभूताभ्याम्
mahābhūtābhyām
|
महाभूताभिः
mahābhūtābhiḥ
|
Dativo |
महाभूतायै
mahābhūtāyai
|
महाभूताभ्याम्
mahābhūtābhyām
|
महाभूताभ्यः
mahābhūtābhyaḥ
|
Ablativo |
महाभूतायाः
mahābhūtāyāḥ
|
महाभूताभ्याम्
mahābhūtābhyām
|
महाभूताभ्यः
mahābhūtābhyaḥ
|
Genitivo |
महाभूतायाः
mahābhūtāyāḥ
|
महाभूतयोः
mahābhūtayoḥ
|
महाभूतानाम्
mahābhūtānām
|
Locativo |
महाभूतायाम्
mahābhūtāyām
|
महाभूतयोः
mahābhūtayoḥ
|
महाभूतासु
mahābhūtāsu
|