Sanskrit tools

Sanskrit declension


Declension of महाभूमिक mahābhūmika, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महाभूमिकः mahābhūmikaḥ
महाभूमिकौ mahābhūmikau
महाभूमिकाः mahābhūmikāḥ
Vocative महाभूमिक mahābhūmika
महाभूमिकौ mahābhūmikau
महाभूमिकाः mahābhūmikāḥ
Accusative महाभूमिकम् mahābhūmikam
महाभूमिकौ mahābhūmikau
महाभूमिकान् mahābhūmikān
Instrumental महाभूमिकेन mahābhūmikena
महाभूमिकाभ्याम् mahābhūmikābhyām
महाभूमिकैः mahābhūmikaiḥ
Dative महाभूमिकाय mahābhūmikāya
महाभूमिकाभ्याम् mahābhūmikābhyām
महाभूमिकेभ्यः mahābhūmikebhyaḥ
Ablative महाभूमिकात् mahābhūmikāt
महाभूमिकाभ्याम् mahābhūmikābhyām
महाभूमिकेभ्यः mahābhūmikebhyaḥ
Genitive महाभूमिकस्य mahābhūmikasya
महाभूमिकयोः mahābhūmikayoḥ
महाभूमिकानाम् mahābhūmikānām
Locative महाभूमिके mahābhūmike
महाभूमिकयोः mahābhūmikayoḥ
महाभूमिकेषु mahābhūmikeṣu