Ferramentas de sânscrito

Declinação do sânscrito


Declinação de महाभूमिक mahābhūmika, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo महाभूमिकः mahābhūmikaḥ
महाभूमिकौ mahābhūmikau
महाभूमिकाः mahābhūmikāḥ
Vocativo महाभूमिक mahābhūmika
महाभूमिकौ mahābhūmikau
महाभूमिकाः mahābhūmikāḥ
Acusativo महाभूमिकम् mahābhūmikam
महाभूमिकौ mahābhūmikau
महाभूमिकान् mahābhūmikān
Instrumental महाभूमिकेन mahābhūmikena
महाभूमिकाभ्याम् mahābhūmikābhyām
महाभूमिकैः mahābhūmikaiḥ
Dativo महाभूमिकाय mahābhūmikāya
महाभूमिकाभ्याम् mahābhūmikābhyām
महाभूमिकेभ्यः mahābhūmikebhyaḥ
Ablativo महाभूमिकात् mahābhūmikāt
महाभूमिकाभ्याम् mahābhūmikābhyām
महाभूमिकेभ्यः mahābhūmikebhyaḥ
Genitivo महाभूमिकस्य mahābhūmikasya
महाभूमिकयोः mahābhūmikayoḥ
महाभूमिकानाम् mahābhūmikānām
Locativo महाभूमिके mahābhūmike
महाभूमिकयोः mahābhūmikayoḥ
महाभूमिकेषु mahābhūmikeṣu