Sanskrit tools

Sanskrit declension


Declension of महाभूषण mahābhūṣaṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महाभूषणम् mahābhūṣaṇam
महाभूषणे mahābhūṣaṇe
महाभूषणानि mahābhūṣaṇāni
Vocative महाभूषण mahābhūṣaṇa
महाभूषणे mahābhūṣaṇe
महाभूषणानि mahābhūṣaṇāni
Accusative महाभूषणम् mahābhūṣaṇam
महाभूषणे mahābhūṣaṇe
महाभूषणानि mahābhūṣaṇāni
Instrumental महाभूषणेन mahābhūṣaṇena
महाभूषणाभ्याम् mahābhūṣaṇābhyām
महाभूषणैः mahābhūṣaṇaiḥ
Dative महाभूषणाय mahābhūṣaṇāya
महाभूषणाभ्याम् mahābhūṣaṇābhyām
महाभूषणेभ्यः mahābhūṣaṇebhyaḥ
Ablative महाभूषणात् mahābhūṣaṇāt
महाभूषणाभ्याम् mahābhūṣaṇābhyām
महाभूषणेभ्यः mahābhūṣaṇebhyaḥ
Genitive महाभूषणस्य mahābhūṣaṇasya
महाभूषणयोः mahābhūṣaṇayoḥ
महाभूषणानाम् mahābhūṣaṇānām
Locative महाभूषणे mahābhūṣaṇe
महाभूषणयोः mahābhūṣaṇayoḥ
महाभूषणेषु mahābhūṣaṇeṣu