| Singular | Dual | Plural |
Nominativo |
महाभूषणम्
mahābhūṣaṇam
|
महाभूषणे
mahābhūṣaṇe
|
महाभूषणानि
mahābhūṣaṇāni
|
Vocativo |
महाभूषण
mahābhūṣaṇa
|
महाभूषणे
mahābhūṣaṇe
|
महाभूषणानि
mahābhūṣaṇāni
|
Acusativo |
महाभूषणम्
mahābhūṣaṇam
|
महाभूषणे
mahābhūṣaṇe
|
महाभूषणानि
mahābhūṣaṇāni
|
Instrumental |
महाभूषणेन
mahābhūṣaṇena
|
महाभूषणाभ्याम्
mahābhūṣaṇābhyām
|
महाभूषणैः
mahābhūṣaṇaiḥ
|
Dativo |
महाभूषणाय
mahābhūṣaṇāya
|
महाभूषणाभ्याम्
mahābhūṣaṇābhyām
|
महाभूषणेभ्यः
mahābhūṣaṇebhyaḥ
|
Ablativo |
महाभूषणात्
mahābhūṣaṇāt
|
महाभूषणाभ्याम्
mahābhūṣaṇābhyām
|
महाभूषणेभ्यः
mahābhūṣaṇebhyaḥ
|
Genitivo |
महाभूषणस्य
mahābhūṣaṇasya
|
महाभूषणयोः
mahābhūṣaṇayoḥ
|
महाभूषणानाम्
mahābhūṣaṇānām
|
Locativo |
महाभूषणे
mahābhūṣaṇe
|
महाभूषणयोः
mahābhūṣaṇayoḥ
|
महाभूषणेषु
mahābhūṣaṇeṣu
|