| Singular | Dual | Plural |
Nominative |
महाभेरीहारकः
mahābherīhārakaḥ
|
महाभेरीहारकौ
mahābherīhārakau
|
महाभेरीहारकाः
mahābherīhārakāḥ
|
Vocative |
महाभेरीहारक
mahābherīhāraka
|
महाभेरीहारकौ
mahābherīhārakau
|
महाभेरीहारकाः
mahābherīhārakāḥ
|
Accusative |
महाभेरीहारकम्
mahābherīhārakam
|
महाभेरीहारकौ
mahābherīhārakau
|
महाभेरीहारकान्
mahābherīhārakān
|
Instrumental |
महाभेरीहारकेण
mahābherīhārakeṇa
|
महाभेरीहारकाभ्याम्
mahābherīhārakābhyām
|
महाभेरीहारकैः
mahābherīhārakaiḥ
|
Dative |
महाभेरीहारकाय
mahābherīhārakāya
|
महाभेरीहारकाभ्याम्
mahābherīhārakābhyām
|
महाभेरीहारकेभ्यः
mahābherīhārakebhyaḥ
|
Ablative |
महाभेरीहारकात्
mahābherīhārakāt
|
महाभेरीहारकाभ्याम्
mahābherīhārakābhyām
|
महाभेरीहारकेभ्यः
mahābherīhārakebhyaḥ
|
Genitive |
महाभेरीहारकस्य
mahābherīhārakasya
|
महाभेरीहारकयोः
mahābherīhārakayoḥ
|
महाभेरीहारकाणाम्
mahābherīhārakāṇām
|
Locative |
महाभेरीहारके
mahābherīhārake
|
महाभेरीहारकयोः
mahābherīhārakayoḥ
|
महाभेरीहारकेषु
mahābherīhārakeṣu
|