| Singular | Dual | Plural |
Nominativo |
महाभेरीहारकः
mahābherīhārakaḥ
|
महाभेरीहारकौ
mahābherīhārakau
|
महाभेरीहारकाः
mahābherīhārakāḥ
|
Vocativo |
महाभेरीहारक
mahābherīhāraka
|
महाभेरीहारकौ
mahābherīhārakau
|
महाभेरीहारकाः
mahābherīhārakāḥ
|
Acusativo |
महाभेरीहारकम्
mahābherīhārakam
|
महाभेरीहारकौ
mahābherīhārakau
|
महाभेरीहारकान्
mahābherīhārakān
|
Instrumental |
महाभेरीहारकेण
mahābherīhārakeṇa
|
महाभेरीहारकाभ्याम्
mahābherīhārakābhyām
|
महाभेरीहारकैः
mahābherīhārakaiḥ
|
Dativo |
महाभेरीहारकाय
mahābherīhārakāya
|
महाभेरीहारकाभ्याम्
mahābherīhārakābhyām
|
महाभेरीहारकेभ्यः
mahābherīhārakebhyaḥ
|
Ablativo |
महाभेरीहारकात्
mahābherīhārakāt
|
महाभेरीहारकाभ्याम्
mahābherīhārakābhyām
|
महाभेरीहारकेभ्यः
mahābherīhārakebhyaḥ
|
Genitivo |
महाभेरीहारकस्य
mahābherīhārakasya
|
महाभेरीहारकयोः
mahābherīhārakayoḥ
|
महाभेरीहारकाणाम्
mahābherīhārakāṇām
|
Locativo |
महाभेरीहारके
mahābherīhārake
|
महाभेरीहारकयोः
mahābherīhārakayoḥ
|
महाभेरीहारकेषु
mahābherīhārakeṣu
|