| Singular | Dual | Plural |
Nominative |
महाभोगिनी
mahābhoginī
|
महाभोगिन्यौ
mahābhoginyau
|
महाभोगिन्यः
mahābhoginyaḥ
|
Vocative |
महाभोगिनि
mahābhogini
|
महाभोगिन्यौ
mahābhoginyau
|
महाभोगिन्यः
mahābhoginyaḥ
|
Accusative |
महाभोगिनीम्
mahābhoginīm
|
महाभोगिन्यौ
mahābhoginyau
|
महाभोगिनीः
mahābhoginīḥ
|
Instrumental |
महाभोगिन्या
mahābhoginyā
|
महाभोगिनीभ्याम्
mahābhoginībhyām
|
महाभोगिनीभिः
mahābhoginībhiḥ
|
Dative |
महाभोगिन्यै
mahābhoginyai
|
महाभोगिनीभ्याम्
mahābhoginībhyām
|
महाभोगिनीभ्यः
mahābhoginībhyaḥ
|
Ablative |
महाभोगिन्याः
mahābhoginyāḥ
|
महाभोगिनीभ्याम्
mahābhoginībhyām
|
महाभोगिनीभ्यः
mahābhoginībhyaḥ
|
Genitive |
महाभोगिन्याः
mahābhoginyāḥ
|
महाभोगिन्योः
mahābhoginyoḥ
|
महाभोगिनीनाम्
mahābhoginīnām
|
Locative |
महाभोगिन्याम्
mahābhoginyām
|
महाभोगिन्योः
mahābhoginyoḥ
|
महाभोगिनीषु
mahābhoginīṣu
|