Sanskrit tools

Sanskrit declension


Declension of महाभोगिनी mahābhoginī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative महाभोगिनी mahābhoginī
महाभोगिन्यौ mahābhoginyau
महाभोगिन्यः mahābhoginyaḥ
Vocative महाभोगिनि mahābhogini
महाभोगिन्यौ mahābhoginyau
महाभोगिन्यः mahābhoginyaḥ
Accusative महाभोगिनीम् mahābhoginīm
महाभोगिन्यौ mahābhoginyau
महाभोगिनीः mahābhoginīḥ
Instrumental महाभोगिन्या mahābhoginyā
महाभोगिनीभ्याम् mahābhoginībhyām
महाभोगिनीभिः mahābhoginībhiḥ
Dative महाभोगिन्यै mahābhoginyai
महाभोगिनीभ्याम् mahābhoginībhyām
महाभोगिनीभ्यः mahābhoginībhyaḥ
Ablative महाभोगिन्याः mahābhoginyāḥ
महाभोगिनीभ्याम् mahābhoginībhyām
महाभोगिनीभ्यः mahābhoginībhyaḥ
Genitive महाभोगिन्याः mahābhoginyāḥ
महाभोगिन्योः mahābhoginyoḥ
महाभोगिनीनाम् mahābhoginīnām
Locative महाभोगिन्याम् mahābhoginyām
महाभोगिन्योः mahābhoginyoḥ
महाभोगिनीषु mahābhoginīṣu