| Singular | Dual | Plural |
Nominative |
महाभोटदेशः
mahābhoṭadeśaḥ
|
महाभोटदेशौ
mahābhoṭadeśau
|
महाभोटदेशाः
mahābhoṭadeśāḥ
|
Vocative |
महाभोटदेश
mahābhoṭadeśa
|
महाभोटदेशौ
mahābhoṭadeśau
|
महाभोटदेशाः
mahābhoṭadeśāḥ
|
Accusative |
महाभोटदेशम्
mahābhoṭadeśam
|
महाभोटदेशौ
mahābhoṭadeśau
|
महाभोटदेशान्
mahābhoṭadeśān
|
Instrumental |
महाभोटदेशेन
mahābhoṭadeśena
|
महाभोटदेशाभ्याम्
mahābhoṭadeśābhyām
|
महाभोटदेशैः
mahābhoṭadeśaiḥ
|
Dative |
महाभोटदेशाय
mahābhoṭadeśāya
|
महाभोटदेशाभ्याम्
mahābhoṭadeśābhyām
|
महाभोटदेशेभ्यः
mahābhoṭadeśebhyaḥ
|
Ablative |
महाभोटदेशात्
mahābhoṭadeśāt
|
महाभोटदेशाभ्याम्
mahābhoṭadeśābhyām
|
महाभोटदेशेभ्यः
mahābhoṭadeśebhyaḥ
|
Genitive |
महाभोटदेशस्य
mahābhoṭadeśasya
|
महाभोटदेशयोः
mahābhoṭadeśayoḥ
|
महाभोटदेशानाम्
mahābhoṭadeśānām
|
Locative |
महाभोटदेशे
mahābhoṭadeśe
|
महाभोटदेशयोः
mahābhoṭadeśayoḥ
|
महाभोटदेशेषु
mahābhoṭadeśeṣu
|