Sanskrit tools

Sanskrit declension


Declension of महाभोटदेश mahābhoṭadeśa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महाभोटदेशः mahābhoṭadeśaḥ
महाभोटदेशौ mahābhoṭadeśau
महाभोटदेशाः mahābhoṭadeśāḥ
Vocative महाभोटदेश mahābhoṭadeśa
महाभोटदेशौ mahābhoṭadeśau
महाभोटदेशाः mahābhoṭadeśāḥ
Accusative महाभोटदेशम् mahābhoṭadeśam
महाभोटदेशौ mahābhoṭadeśau
महाभोटदेशान् mahābhoṭadeśān
Instrumental महाभोटदेशेन mahābhoṭadeśena
महाभोटदेशाभ्याम् mahābhoṭadeśābhyām
महाभोटदेशैः mahābhoṭadeśaiḥ
Dative महाभोटदेशाय mahābhoṭadeśāya
महाभोटदेशाभ्याम् mahābhoṭadeśābhyām
महाभोटदेशेभ्यः mahābhoṭadeśebhyaḥ
Ablative महाभोटदेशात् mahābhoṭadeśāt
महाभोटदेशाभ्याम् mahābhoṭadeśābhyām
महाभोटदेशेभ्यः mahābhoṭadeśebhyaḥ
Genitive महाभोटदेशस्य mahābhoṭadeśasya
महाभोटदेशयोः mahābhoṭadeśayoḥ
महाभोटदेशानाम् mahābhoṭadeśānām
Locative महाभोटदेशे mahābhoṭadeśe
महाभोटदेशयोः mahābhoṭadeśayoḥ
महाभोटदेशेषु mahābhoṭadeśeṣu