Herramientas de sánscrito

Declinación del sánscrito


Declinación de महाभोटदेश mahābhoṭadeśa, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo महाभोटदेशः mahābhoṭadeśaḥ
महाभोटदेशौ mahābhoṭadeśau
महाभोटदेशाः mahābhoṭadeśāḥ
Vocativo महाभोटदेश mahābhoṭadeśa
महाभोटदेशौ mahābhoṭadeśau
महाभोटदेशाः mahābhoṭadeśāḥ
Acusativo महाभोटदेशम् mahābhoṭadeśam
महाभोटदेशौ mahābhoṭadeśau
महाभोटदेशान् mahābhoṭadeśān
Instrumental महाभोटदेशेन mahābhoṭadeśena
महाभोटदेशाभ्याम् mahābhoṭadeśābhyām
महाभोटदेशैः mahābhoṭadeśaiḥ
Dativo महाभोटदेशाय mahābhoṭadeśāya
महाभोटदेशाभ्याम् mahābhoṭadeśābhyām
महाभोटदेशेभ्यः mahābhoṭadeśebhyaḥ
Ablativo महाभोटदेशात् mahābhoṭadeśāt
महाभोटदेशाभ्याम् mahābhoṭadeśābhyām
महाभोटदेशेभ्यः mahābhoṭadeśebhyaḥ
Genitivo महाभोटदेशस्य mahābhoṭadeśasya
महाभोटदेशयोः mahābhoṭadeśayoḥ
महाभोटदेशानाम् mahābhoṭadeśānām
Locativo महाभोटदेशे mahābhoṭadeśe
महाभोटदेशयोः mahābhoṭadeśayoḥ
महाभोटदेशेषु mahābhoṭadeśeṣu