Singular | Dual | Plural | |
Nominative |
महाभ्रम्
mahābhram |
महाभ्रे
mahābhre |
महाभ्राणि
mahābhrāṇi |
Vocative |
महाभ्र
mahābhra |
महाभ्रे
mahābhre |
महाभ्राणि
mahābhrāṇi |
Accusative |
महाभ्रम्
mahābhram |
महाभ्रे
mahābhre |
महाभ्राणि
mahābhrāṇi |
Instrumental |
महाभ्रेण
mahābhreṇa |
महाभ्राभ्याम्
mahābhrābhyām |
महाभ्रैः
mahābhraiḥ |
Dative |
महाभ्राय
mahābhrāya |
महाभ्राभ्याम्
mahābhrābhyām |
महाभ्रेभ्यः
mahābhrebhyaḥ |
Ablative |
महाभ्रात्
mahābhrāt |
महाभ्राभ्याम्
mahābhrābhyām |
महाभ्रेभ्यः
mahābhrebhyaḥ |
Genitive |
महाभ्रस्य
mahābhrasya |
महाभ्रयोः
mahābhrayoḥ |
महाभ्राणाम्
mahābhrāṇām |
Locative |
महाभ्रे
mahābhre |
महाभ्रयोः
mahābhrayoḥ |
महाभ्रेषु
mahābhreṣu |