Singular | Dual | Plural | |
Nominativo |
महाभ्रम्
mahābhram |
महाभ्रे
mahābhre |
महाभ्राणि
mahābhrāṇi |
Vocativo |
महाभ्र
mahābhra |
महाभ्रे
mahābhre |
महाभ्राणि
mahābhrāṇi |
Acusativo |
महाभ्रम्
mahābhram |
महाभ्रे
mahābhre |
महाभ्राणि
mahābhrāṇi |
Instrumental |
महाभ्रेण
mahābhreṇa |
महाभ्राभ्याम्
mahābhrābhyām |
महाभ्रैः
mahābhraiḥ |
Dativo |
महाभ्राय
mahābhrāya |
महाभ्राभ्याम्
mahābhrābhyām |
महाभ्रेभ्यः
mahābhrebhyaḥ |
Ablativo |
महाभ्रात्
mahābhrāt |
महाभ्राभ्याम्
mahābhrābhyām |
महाभ्रेभ्यः
mahābhrebhyaḥ |
Genitivo |
महाभ्रस्य
mahābhrasya |
महाभ्रयोः
mahābhrayoḥ |
महाभ्राणाम्
mahābhrāṇām |
Locativo |
महाभ्रे
mahābhre |
महाभ्रयोः
mahābhrayoḥ |
महाभ्रेषु
mahābhreṣu |