Sanskrit tools

Sanskrit declension


Declension of महामञ्जुषक mahāmañjuṣaka, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महामञ्जुषकम् mahāmañjuṣakam
महामञ्जुषके mahāmañjuṣake
महामञ्जुषकाणि mahāmañjuṣakāṇi
Vocative महामञ्जुषक mahāmañjuṣaka
महामञ्जुषके mahāmañjuṣake
महामञ्जुषकाणि mahāmañjuṣakāṇi
Accusative महामञ्जुषकम् mahāmañjuṣakam
महामञ्जुषके mahāmañjuṣake
महामञ्जुषकाणि mahāmañjuṣakāṇi
Instrumental महामञ्जुषकेण mahāmañjuṣakeṇa
महामञ्जुषकाभ्याम् mahāmañjuṣakābhyām
महामञ्जुषकैः mahāmañjuṣakaiḥ
Dative महामञ्जुषकाय mahāmañjuṣakāya
महामञ्जुषकाभ्याम् mahāmañjuṣakābhyām
महामञ्जुषकेभ्यः mahāmañjuṣakebhyaḥ
Ablative महामञ्जुषकात् mahāmañjuṣakāt
महामञ्जुषकाभ्याम् mahāmañjuṣakābhyām
महामञ्जुषकेभ्यः mahāmañjuṣakebhyaḥ
Genitive महामञ्जुषकस्य mahāmañjuṣakasya
महामञ्जुषकयोः mahāmañjuṣakayoḥ
महामञ्जुषकाणाम् mahāmañjuṣakāṇām
Locative महामञ्जुषके mahāmañjuṣake
महामञ्जुषकयोः mahāmañjuṣakayoḥ
महामञ्जुषकेषु mahāmañjuṣakeṣu