Ferramentas de sânscrito

Declinação do sânscrito


Declinação de महामञ्जुषक mahāmañjuṣaka, n.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo महामञ्जुषकम् mahāmañjuṣakam
महामञ्जुषके mahāmañjuṣake
महामञ्जुषकाणि mahāmañjuṣakāṇi
Vocativo महामञ्जुषक mahāmañjuṣaka
महामञ्जुषके mahāmañjuṣake
महामञ्जुषकाणि mahāmañjuṣakāṇi
Acusativo महामञ्जुषकम् mahāmañjuṣakam
महामञ्जुषके mahāmañjuṣake
महामञ्जुषकाणि mahāmañjuṣakāṇi
Instrumental महामञ्जुषकेण mahāmañjuṣakeṇa
महामञ्जुषकाभ्याम् mahāmañjuṣakābhyām
महामञ्जुषकैः mahāmañjuṣakaiḥ
Dativo महामञ्जुषकाय mahāmañjuṣakāya
महामञ्जुषकाभ्याम् mahāmañjuṣakābhyām
महामञ्जुषकेभ्यः mahāmañjuṣakebhyaḥ
Ablativo महामञ्जुषकात् mahāmañjuṣakāt
महामञ्जुषकाभ्याम् mahāmañjuṣakābhyām
महामञ्जुषकेभ्यः mahāmañjuṣakebhyaḥ
Genitivo महामञ्जुषकस्य mahāmañjuṣakasya
महामञ्जुषकयोः mahāmañjuṣakayoḥ
महामञ्जुषकाणाम् mahāmañjuṣakāṇām
Locativo महामञ्जुषके mahāmañjuṣake
महामञ्जुषकयोः mahāmañjuṣakayoḥ
महामञ्जुषकेषु mahāmañjuṣakeṣu