Sanskrit tools

Sanskrit declension


Declension of महामत mahāmata, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महामतः mahāmataḥ
महामतौ mahāmatau
महामताः mahāmatāḥ
Vocative महामत mahāmata
महामतौ mahāmatau
महामताः mahāmatāḥ
Accusative महामतम् mahāmatam
महामतौ mahāmatau
महामतान् mahāmatān
Instrumental महामतेन mahāmatena
महामताभ्याम् mahāmatābhyām
महामतैः mahāmataiḥ
Dative महामताय mahāmatāya
महामताभ्याम् mahāmatābhyām
महामतेभ्यः mahāmatebhyaḥ
Ablative महामतात् mahāmatāt
महामताभ्याम् mahāmatābhyām
महामतेभ्यः mahāmatebhyaḥ
Genitive महामतस्य mahāmatasya
महामतयोः mahāmatayoḥ
महामतानाम् mahāmatānām
Locative महामते mahāmate
महामतयोः mahāmatayoḥ
महामतेषु mahāmateṣu