Singular | Dual | Plural | |
Nominativo |
महामतः
mahāmataḥ |
महामतौ
mahāmatau |
महामताः
mahāmatāḥ |
Vocativo |
महामत
mahāmata |
महामतौ
mahāmatau |
महामताः
mahāmatāḥ |
Acusativo |
महामतम्
mahāmatam |
महामतौ
mahāmatau |
महामतान्
mahāmatān |
Instrumental |
महामतेन
mahāmatena |
महामताभ्याम्
mahāmatābhyām |
महामतैः
mahāmataiḥ |
Dativo |
महामताय
mahāmatāya |
महामताभ्याम्
mahāmatābhyām |
महामतेभ्यः
mahāmatebhyaḥ |
Ablativo |
महामतात्
mahāmatāt |
महामताभ्याम्
mahāmatābhyām |
महामतेभ्यः
mahāmatebhyaḥ |
Genitivo |
महामतस्य
mahāmatasya |
महामतयोः
mahāmatayoḥ |
महामतानाम्
mahāmatānām |
Locativo |
महामते
mahāmate |
महामतयोः
mahāmatayoḥ |
महामतेषु
mahāmateṣu |