Singular | Dual | Plural | |
Nominative |
महामति
mahāmati |
महामतिनी
mahāmatinī |
महामतीनि
mahāmatīni |
Vocative |
महामते
mahāmate महामति mahāmati |
महामतिनी
mahāmatinī |
महामतीनि
mahāmatīni |
Accusative |
महामति
mahāmati |
महामतिनी
mahāmatinī |
महामतीनि
mahāmatīni |
Instrumental |
महामतिना
mahāmatinā |
महामतिभ्याम्
mahāmatibhyām |
महामतिभिः
mahāmatibhiḥ |
Dative |
महामतिने
mahāmatine |
महामतिभ्याम्
mahāmatibhyām |
महामतिभ्यः
mahāmatibhyaḥ |
Ablative |
महामतिनः
mahāmatinaḥ |
महामतिभ्याम्
mahāmatibhyām |
महामतिभ्यः
mahāmatibhyaḥ |
Genitive |
महामतिनः
mahāmatinaḥ |
महामतिनोः
mahāmatinoḥ |
महामतीनाम्
mahāmatīnām |
Locative |
महामतिनि
mahāmatini |
महामतिनोः
mahāmatinoḥ |
महामतिषु
mahāmatiṣu |