Sanskrit tools

Sanskrit declension


Declension of महामति mahāmati, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महामति mahāmati
महामतिनी mahāmatinī
महामतीनि mahāmatīni
Vocative महामते mahāmate
महामति mahāmati
महामतिनी mahāmatinī
महामतीनि mahāmatīni
Accusative महामति mahāmati
महामतिनी mahāmatinī
महामतीनि mahāmatīni
Instrumental महामतिना mahāmatinā
महामतिभ्याम् mahāmatibhyām
महामतिभिः mahāmatibhiḥ
Dative महामतिने mahāmatine
महामतिभ्याम् mahāmatibhyām
महामतिभ्यः mahāmatibhyaḥ
Ablative महामतिनः mahāmatinaḥ
महामतिभ्याम् mahāmatibhyām
महामतिभ्यः mahāmatibhyaḥ
Genitive महामतिनः mahāmatinaḥ
महामतिनोः mahāmatinoḥ
महामतीनाम् mahāmatīnām
Locative महामतिनि mahāmatini
महामतिनोः mahāmatinoḥ
महामतिषु mahāmatiṣu