Singular | Dual | Plural | |
Nominativo |
महामति
mahāmati |
महामतिनी
mahāmatinī |
महामतीनि
mahāmatīni |
Vocativo |
महामते
mahāmate महामति mahāmati |
महामतिनी
mahāmatinī |
महामतीनि
mahāmatīni |
Acusativo |
महामति
mahāmati |
महामतिनी
mahāmatinī |
महामतीनि
mahāmatīni |
Instrumental |
महामतिना
mahāmatinā |
महामतिभ्याम्
mahāmatibhyām |
महामतिभिः
mahāmatibhiḥ |
Dativo |
महामतिने
mahāmatine |
महामतिभ्याम्
mahāmatibhyām |
महामतिभ्यः
mahāmatibhyaḥ |
Ablativo |
महामतिनः
mahāmatinaḥ |
महामतिभ्याम्
mahāmatibhyām |
महामतिभ्यः
mahāmatibhyaḥ |
Genitivo |
महामतिनः
mahāmatinaḥ |
महामतिनोः
mahāmatinoḥ |
महामतीनाम्
mahāmatīnām |
Locativo |
महामतिनि
mahāmatini |
महामतिनोः
mahāmatinoḥ |
महामतिषु
mahāmatiṣu |