Singular | Dual | Plural | |
Nominative |
महामती
mahāmatī |
महामत्यौ
mahāmatyau |
महामत्यः
mahāmatyaḥ |
Vocative |
महामति
mahāmati |
महामत्यौ
mahāmatyau |
महामत्यः
mahāmatyaḥ |
Accusative |
महामतीम्
mahāmatīm |
महामत्यौ
mahāmatyau |
महामतीः
mahāmatīḥ |
Instrumental |
महामत्या
mahāmatyā |
महामतीभ्याम्
mahāmatībhyām |
महामतीभिः
mahāmatībhiḥ |
Dative |
महामत्यै
mahāmatyai |
महामतीभ्याम्
mahāmatībhyām |
महामतीभ्यः
mahāmatībhyaḥ |
Ablative |
महामत्याः
mahāmatyāḥ |
महामतीभ्याम्
mahāmatībhyām |
महामतीभ्यः
mahāmatībhyaḥ |
Genitive |
महामत्याः
mahāmatyāḥ |
महामत्योः
mahāmatyoḥ |
महामतीनाम्
mahāmatīnām |
Locative |
महामत्याम्
mahāmatyām |
महामत्योः
mahāmatyoḥ |
महामतीषु
mahāmatīṣu |